ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [317]   Tīhi   bhikkhave   dhammehi  samannāgato  bhikkhu  diṭṭhe  va
dhamme    sukhasomanassabahulo    viharati   yoni   cassa   āraddhā   hoti
āsavānaṃ   khayāya   .  katamehi  tīhi  .  indriyesu  guttadvāro  hoti
bhojane mattaññū jāgariyaṃ anuyutto.
     {317.1}    Kathañca   bhikkhave   bhikkhu   indriyesu   guttadvāro
hoti   .   idha   bhikkhave  bhikkhu  cakkhunā  rūpaṃ  disvā  na  nimittaggāhī
hoti        nānubyañjanaggāhī       yatvādhikaraṇamenaṃ       cakkhundriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ    tassa    saṃvarāya    paṭipajjati    rakkhati    cakkhundriyaṃ
cakkhundriye   saṃvaraṃ   āpajjati   .  sotena  saddaṃ  sutvā  .  ghānena
gandhaṃ   ghāyitvā   .   jivhāya   rasaṃ  sāyitvā  .  kāyena  phoṭṭhabbaṃ
phusitvā    .    manasā    dhammaṃ    viññāya   na   nimittaggāhī   hoti
nānubyañjanaggāhī     yatvādhikaraṇamenaṃ    manindriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati   rakkhati   manindriyaṃ  manindriye  saṃvaraṃ  āpajjati .
Seyyathāpi    bhikkhave    subhūmiyaṃ   cātummahāpathe   ājaññaratho   yutto
assaṭṭhito    odhatapatodo    1-    tamenaṃ    dakkho    yoggācariyo
assadammasārathi    abhirūhitvā    vāmena   hatthena   rasmiyo   gahetvā
dakkhiṇena   hatthena   patodaṃ   gahetvā  yenicchakaṃ  yadicchakaṃ  sāreyyāpi
paccāsāreyyāpi  evameva  kho  bhikkhave  bhikkhu  imesaṃ  channaṃ indriyānaṃ
@Footnote: 1 Ma. odhastapatodo. Yu. assa odhasatapatodo.
Ārakkhāya    sikkhati    saññamāya   sikkhati   damāya   sikkhati   upasamāya
sikkhati. Evaṃ kho bhikkhave bhikkhu indriyesu guttadvāro hoti



             The Pali Tipitaka in Roman Character Volume 18 page 220-221. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=317&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=317&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=317&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=317&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=317              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1712              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1712              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :