ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
                    Āsīvisavaggo catuttho
     [309]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   .   atha  kho  bhagavā  bhikkhū  āmantesi  seyyathāpi  bhikkhave
cattāro   āsīvisā  uggatejā  ghoravisā  .  atha  puriso  āgaccheyya
jīvitukāmo    amaritukāmo    sukhakāmo    dukkhapaṭikūlo    tamenaṃ   evaṃ
vadeyyuṃ   ime   te   ambho   purisa   cattāro  āsīvisā  uggatejā
ghoravisā  kālena  kālaṃ  uṭṭhāpetabbā  1-  kālena kālaṃ nhāpetabbā
kālena  kālaṃ  bhojetabbā  kālena  kālaṃ  pavesetabbā  2-  .  yadā
ca   kho   te   ambho   purisa  imesaṃ  catunnaṃ  āsīvisānaṃ  uggatejānaṃ
ghoravisānaṃ   aññataro   vā   aññataro   vā   kuppissati   tato   tvaṃ
ambho   purisa   maraṇaṃ  vā  nigacchasi  3-  maraṇamattaṃ  vā  dukkhaṃ  yaṃ  te
ambho purisa karaṇīyaṃ taṃ karohīti.
     [310]  Atha  kho  so  bhikkhave  puriso  bhīto  catunnaṃ  āsīvisānaṃ
uggatejānaṃ  ghoravisānaṃ  yena  vā  tena  vā  palāyetha tamenaṃ evaṃ 4-
vadeyyuṃ  ime  [5]-  te  ambho  purisa  pañca vadhakā paccatthikā piṭṭhito
piṭṭhito    anubandhā    yattheva    naṃ    passissāma   tattheva   jīvitā
voropessāmāti. Yaṃ te ambho purisa karaṇīyaṃ taṃ karohīti.
     [311]  Atha  kho  so  bhikkhave  puriso  bhīto  catunnaṃ  āsīvisānaṃ
uggatejānaṃ   ghoravisānaṃ   bhīto   pañcannaṃ   vadhakānaṃ  paccatthikānaṃ  yena
@Footnote: 1 Ma. Yu. vuṭṭhāpetabbā .  2 Ma. saṃvesetabbā .  3 Yu. nigacchissati.
@4 Yu. evaṃsaddo natthi .  5 Ma. kho.
Vā  tena  vā  palāyetha  tamenaṃ  evaṃ  vadeyyuṃ  ayante  ambho  purisa
chaṭṭho   antaracaro   vadhako   ukkhittāsiko  piṭṭhito  piṭṭhito  anubandho
yattheva  naṃ  passissāmi  tattheva  siro  pātessāmīti  .  yaṃ  te ambho
purisa karaṇīyaṃ taṃ karohīti.
     [312]  Atha  kho  so  bhikkhave  puriso  bhīto  catunnaṃ  āsīvisānaṃ
uggatejānaṃ   ghoravisānaṃ   bhīto   pañcannaṃ   vadhakānaṃ  paccatthikānaṃ  bhīto
chaṭṭhassa   antaracarassa   vadhakassa   ukkhittāsikassa  yena  vā  tena  vā
palāyetha   so   passeyya   suññaṃ   gāmaṃ   yaññadeva   gharaṃ   paviseyya
rittakaṃyeva    paviseyya   tucchakaṃyeva   paviseyya   suññakaṃyeva   paviseyya
yaññadeva    bhājanaṃ    parimaseyya   rittakaṃyeva   parimaseyya   tucchakaṃyeva
parimaseyya   suññakaṃyeva   parimaseyya   .  tamenaṃ  evaṃ  vadeyyuṃ  idāni
ambho   purisa  imaṃ  suññagāmaṃ  corā  gāmaghātā  1-  pavisanti  yaṃ  te
ambho purisa karaṇīyaṃ taṃ karohīti.
     [313]  Atha  kho  so  bhikkhave  puriso  bhīto  catunnaṃ  āsīvisānaṃ
uggatejānaṃ    ghoravisānaṃ    bhīto    pañcannaṃ    vadhakānaṃ   paccatthikānaṃ
bhīto   chaṭṭhassa   antaracarassa   vadhakassa   ukkhittāsikassa  bhīto  corānaṃ
gāmaghātānaṃ   yena   vā   tena  vā  palāyetha  so  passeyya  mahantaṃ
udakaṇṇavaṃ    orimaṃ    tīraṃ   sāsaṅkaṃ   sappaṭibhayaṃ   pārimaṃ   tīraṃ   khemaṃ
appaṭibhayaṃ    natthassa    2-    nāvā    santāraṇī    uttarasetu   vā
apārā pāraṃ gamanāya.
@Footnote: 1 Ma. gāmaghātakā pavisanti. Yu. gāmaghātakā vadhissanti. 2 Ma. Yu. na cassa.
     [314]  Atha  kho  bhikkhave  tassa  purisassa  evamassa ayaṃ kho mahā
udakaṇṇavo    orimaṃ   tīraṃ   sāsaṅkaṃ   sappaṭibhayaṃ   pārimaṃ   tīraṃ   khemaṃ
appaṭibhayaṃ   natthassa   1-   nāvā   santāraṇī  uttarasetu  vā  apārā
pāraṃ    gamanāya    yannūnāhaṃ   tiṇakaṭṭhasākhāpalāsaṃ   saṅkaḍḍhitvā   kullaṃ
bandhitvā  taṃ  kullaṃ  nissāya  hatthehi  ca pādehi ca vāyamamāno sotthinā
pāraṃ  gaccheyyanti  .  atha  kho  so  bhikkhave puriso tiṇakaṭṭhasākhāpalāsaṃ
saṅkaḍḍhitvā  kullaṃ  bandhitvā  taṃ  kullaṃ  nissāya  hatthehi  ca  pādehi ca
vāyamamāno   sotthinā  pāraṃ  gaccheyya  tiṇṇo  pāragato  thale  tiṭṭhati
brāhmaṇo.
     [315]  Upamā  kho  myāyaṃ  bhikkhave  katā  atthassa  viññāpanāya
ayañcettha   attho   cattāro   āsīvisā   uggatejā  ghoravisāti  kho
bhikkhave   catunnetaṃ   mahābhūtānaṃ   adhivacanaṃ   paṭhavīdhātuyā   āpodhātuyā
tejodhātuyā  vāyodhātuyā  .  pañca  vadhakā  paccatthikāti  kho  bhikkhave
pañcannetaṃ     upādānakkhandhānaṃ     adhivacanaṃ     .    seyyathīdaṃ   .
Rūpūpādānakkhandhassa    2-    vedanūpādānakkhandhassa   saññūpādānakkhandhassa
saṅkhārūpādānakkhandhassa      viññāṇūpādānakkhandhassa      .      chaṭṭho
antaracaro    vadhako    ukkhittāsikoti   kho   bhikkhave   nandirāgassetaṃ
adhivacanaṃ   .   suññagāmoti   kho   bhikkhave   channetaṃ  3-  ajjhattikānaṃ
āyatanānaṃ adhivacanaṃ.
     [316]   Cakkhuto   cepi  naṃ  bhikkhave  paṇḍito  byatto  medhāvī
upaparikkhati    rittakaṃyeva    khāyati    tucchakaṃyeva    khāyati   suññakaṃyeva
@Footnote: 1 Ma. Yu. natthi ca. 2 Ma. Yu. rūpupādānakkhandho .... 3 Yu. etanti pāṭho
@natthi. evamuparipi.
Khāyati   .   sotato   cepi   naṃ   bhikkhave  paṇḍito  byatto  medhāvī
upaparikkhati    rittakaṃyeva    khāyati    tucchakaṃyeva    khāyati   suññakaṃyeva
khāyati   .   ghānato   cepi   naṃ   bhikkhave  paṇḍito  byatto  medhāvī
upaparikkhati     rittakaṃyeva     khāyati    tucchakaṃyeva    khāyati    suññakaṃ
yeva  khāyati  .  jivhāto  cepi naṃ bhikkhave. Kāyato cepi naṃ bhikkhave.
Manato   cepi   naṃ   bhikkhave   paṇḍito   byatto   medhāvī  upaparikkhati
rittakaṃyeva khāyati tucchakaṃyeva khāyati suññakaṃyeva khāyati.
     {316.1}   Corā  gāmaghātāti  kho  bhikkhave  channetaṃ  bāhirānaṃ
āyatanānaṃ    adhivacanaṃ   .   cakkhuṃ   bhikkhave   haññati   manāpāmanāpesu
rūpesu  .  sotaṃ  bhikkhave  .pe.  ghānaṃ  bhikkhave  .pe.  jivhā bhikkhave
haññati   manāpāmanāpesu   rasesu   .   kāyo   bhikkhave  .pe.  mano
bhikkhave    haññati    manāpāmanāpesu    dhammesu   .   mahāudakaṇṇavoti
kho    bhikkhave   catunnetaṃ   oghānaṃ   adhivacanaṃ   kāmoghassa   bhavoghassa
diṭṭhoghassa   avijjoghassa   .   orimaṃ   tīraṃ  sāsaṅkaṃ  sappaṭibhayanti  kho
bhikkhave  sakkāyassetaṃ  adhivacanaṃ  .  pārimaṃ  tīraṃ  khemaṃ  appaṭibhayanti  kho
bhikkhave   nibbānassetaṃ   adhivacanaṃ  .  kullanti  kho  bhikkhave  ariyassetaṃ
aṭṭhaṅgikassa   maggassa   adhivacanaṃ   .   seyyathīdaṃ  .  sammādiṭṭhi  .pe.
Sammāsamādhi   .   hatthehi  ca  pādehi  ca  vāyamamānoti  kho  bhikkhave
viriyārambhassetaṃ    adhivacanaṃ    .    tiṇṇo   pāragato   thale   tiṭṭhati
brāhmaṇoti kho bhikkhave arahato etaṃ adhivacananti. Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 216-219. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=309&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=309&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=309&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=309&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=309              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1308              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1308              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :