ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [303]   Ādittapariyāyaṃ   vo  bhikkhave  dhammapariyāyaṃ  desessāmi
taṃ  suṇātha  .  katamo  ca  [1]- bhikkhave ādittapariyāyo dhammapariyāyo.
Varaṃ    bhikkhave    tattāya    ayosalākāya   ādittāya   sampajjalitāya
sañjotibhūtāya   2-   cakkhundriyaṃ  sampalimaṭṭhaṃ  na  tveva  cakkhuviññeyyesu
rūpesu   anubyañjanaso   nimittaggāho   .   nimittassādagadhitaṃ   3-  vā
bhikkhave    viññāṇaṃ    tiṭṭhamānaṃ   tiṭṭheyya   anubyañjanassādagadhitaṃ   vā
bhikkhave  tasmiṃ  ce  samaye  kālaṃ  kareyya  .  ṭhānametaṃ vijjati yaṃ dvinnaṃ
gatīnaṃ   aññataraṃ   gatiṃ  gaccheyya  nirayaṃ  vā  tiracchānayoniṃ  vā  .  imaṃ
khohaṃ bhikkhave ādīnavaṃ disvā evaṃ vadāmi.
     {303.1}    Varaṃ   bhikkhave   tiṇhena   ayosaṅkunā   ādittena
sampajjalitena    sañjotibhūtena    sotindriyaṃ    sampalimaṭṭhaṃ   na   tveva
sotaviññeyyesu     saddesu     anubyañjanaso     nimittaggāho    .
Nimittassādagadhitaṃ       vā       bhikkhave      viññāṇaṃ      tiṭṭhamānaṃ
@Footnote: 1 Yu. so .  2 Ma. Yu. sajotibhūtāya. evamuparipi .  3 nimittassādegadhitantipi
@pāṭho. Ma. nimittassādagathitaṃ. evamuparipi.
Tiṭṭheyya  anubyañjanassādagadhitaṃ  vā  tasmiṃ  ce  samaye  kālaṃ  kareyya.
Ṭhānametaṃ   vijjati  yaṃ  dvinnaṃ  gatīnaṃ  aññataraṃ  gatiṃ  gaccheyya  nirayaṃ  vā
tiracchānayoniṃ vā. Imaṃ khohaṃ bhikkhave ādīnavaṃ disvā evaṃ vadāmi.
     {303.2}   Varaṃ   bhikkhave   tiṇhena   nakhacchedanena   ādittena
sampajjalitena    sañjotibhūtena    ghānindriyaṃ    sampalimaṭṭhaṃ   na   tveva
ghānaviññeyyesu     gandhesu     anubyañjanaso     nimittaggāho    .
Nimittassādagadhitaṃ    vā    bhikkhave    viññāṇaṃ    tiṭṭhamānaṃ    tiṭṭheyya
anubyañjanassādagadhitaṃ   vā   tasmiṃ   ce   samaye   kālaṃ   kareyya  .
Ṭhānametaṃ   vijjati  yaṃ  dvinnaṃ  gatīnaṃ  aññataraṃ  gatiṃ  gaccheyya  nirayaṃ  vā
tiracchānayoniṃ vā. Imaṃ khohaṃ bhikkhave ādīnavaṃ disvā evaṃ vadāmi.
     {303.3}  Varaṃ  bhikkhave  tiṇhena  khurena  ādittena sampajjalitena
sañjotibhūtena   jivhindriyaṃ   sampalimaṭṭhaṃ   na   tveva  jivhāviññeyyesu
rasesu   anubyañjanaso   nimittaggāho  .  nimittassādagadhitaṃ  vā  bhikkhave
viññāṇaṃ   tiṭṭhamānaṃ   tiṭṭheyya   anubyañjanassādagadhitaṃ   vā   tasmiṃ  ce
samaye   kālaṃ  kareyya  .  ṭhānametaṃ  vijjati  yaṃ  dvinnaṃ  gatīnaṃ  aññataraṃ
gatiṃ   gaccheyya   nirayaṃ  vā  tiracchānayoniṃ  vā  .  imaṃ  khohaṃ  bhikkhave
ādīnavaṃ disvā evaṃ vadāmi.
     {303.4}  Varaṃ  bhikkhave  tiṇhāya  sattiyā ādittāya sampajjalitāya
sañjotibhūtāya    kāyindriyaṃ   sampalimaṭṭhaṃ   na   tveva   kāyaviññeyyesu
phoṭṭhabbesu   anubyañjanaso   nimittaggāho   .   nimittassādagadhitaṃ   vā
bhikkhave    viññāṇaṃ    tiṭṭhamānaṃ   tiṭṭheyya   anubyañjanassādagadhitaṃ   vā
Tasmiṃ   ce   samaye   kālaṃ   kareyya  .  ṭhānametaṃ  vijjati  yaṃ  dvinnaṃ
gatīnaṃ   aññataraṃ   gatiṃ   gaccheyya   nirayaṃ   vā   tiracchānayoniṃ  vā .
Imaṃ khohaṃ bhikkhave ādīnavaṃ disvā evaṃ vadāmi.
     {303.5}  Varaṃ  bhikkhave  sottaṃ  1- sottaṃ 1- kho panāhaṃ bhikkhave
vañjhaṃ   jīvitānaṃ   2-   vadāmi   aphalaṃ  jīvitānaṃ  vadāmi  momūhaṃ  jīvitānaṃ
vadāmi   na  tveva  tathārūpe  vitakke  vitakkeyya  yathārūpānaṃ  vitakkānaṃ
vasaṅgato  saṅghaṃ  bhindeyya  .  imaṃ  khohaṃ  bhikkhave  vañjhaṃ jīvitānaṃ ādīnavaṃ
disvā evaṃ vadāmi.



             The Pali Tipitaka in Roman Character Volume 18 page 210-212. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=303&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=303&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=303&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=303&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=303              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1274              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1274              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :