ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [213]   Ekaṃ  samayaṃ  bhagavā  sakyesu  1-  viharati  devadahannāma
sakyānaṃ  2-  nigamo  .  tatra  kho  bhagavā bhikkhū āmantesi nāhaṃ bhikkhave
sabbesaññeva    bhikkhūnaṃ    chasu   phassāyatanesu   appamādena   karaṇīyanti
vadāmi   .   na   ca   panāhaṃ   bhikkhave   sabbesaññeva   bhikkhūnaṃ   chasu
phassāyatanesu   nāppamādena   karaṇīyanti   vadāmi  .  ye  te  bhikkhave
bhikkhū    arahanto    khīṇāsavā    vusitavanto   katakaraṇīyā   ohitabhārā
anuppattasadatthā      parikkhīṇabhavasaññojanā      sammadaññā      vimuttā
tesāhaṃ   bhikkhave   bhikkhūnaṃ   chasu  phassāyatanesu  nāppamādena  karaṇīyanti
vadāmi  .  taṃ  kissa  hetu . Kathantesaṃ 3- appamādena abhabbā tena 4-
pamajjituṃ  .  ye  ca  kho  te  bhikkhave  bhikkhū  sekhā 5- appattamānasā
anuttaraṃ   yogakkhemaṃ   patthayamānāva  6-  viharanti  .  tesāhaṃ  bhikkhave
bhikkhūnaṃ   chasu  phassāyatanesu  appamādena  karaṇīyanti  vadāmi  .  taṃ  kissa
hetu   .  santi  bhikkhave  cakkhuviññeyyā  rūpā  manoramāpi  amanoramāpi
tyāssa  phussa  phussa  cittaṃ  na  pariyādāya  tiṭṭhanti cetaso apariyādānā
āraddhaṃ  hoti  viriyaṃ  asallīnaṃ  upaṭṭhitā  sati  appamuṭṭhā  7-  passaddho
kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ.
     {213.1}  Imaṃ khvāhaṃ bhikkhave appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ
@Footnote: 1 Ma. Yu. sakkesu. 2 Yu. sakkānaṃ nigame. 3 Ma. Yu. kataṃ. 4 te.
@5 sekkhāti vā pāṭho .   6 Ma. Yu. vasaddo natthi. 7 Ma. Yu. asammuṭṭhā.
@evamuparipi.

--------------------------------------------------------------------------------------------- page158.

Chasu phassāyatanesu appamādena karaṇīyanti vadāmi .pe. santi bhikkhave jivhāviññeyyā rasā manoramāpi amanoramāpi tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti cetaso apariyādānā āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ . imaṃ khvāhaṃ bhikkhave appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmīti .pe. santi bhikkhave manoviññeyyā dhammā manoramāpi amanoramāpi tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti cetaso apariyādānā āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ . imaṃ khvāhaṃ bhikkhave appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmīti. Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 157-158. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=213&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=213&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=213&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=213&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=213              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1107              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1107              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :