ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [199] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Atha    kho    soṇo    gahapatiputto    yena    bhagavā    tenupasaṅkami
upasaṅkamitvā     bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi   .
Ekamantaṃ   nisinno   kho   soṇo   gahapatiputto   bhagavantaṃ   etadavoca
ko   nu   kho   bhante   hetu  ko  paccayo  yena  midhekacce  sattā
diṭṭhe   va  dhamme  no  parinibbāyanti  .  ko  pana  bhante  hetu  ko
paccayo  yena  midhekacce  sattā  diṭṭhe  va  dhamme  parinibbāyantīti .
(yathā purimasuttantaṃ evaṃ vitthāretabbaṃ). Pañcamaṃ.
     [200]   Ekaṃ   samayaṃ   bhagavā   āyasmā   ānando  kosambiyaṃ
viharati   ghositārāme   .   atha   kho   ghosito   gahapati  yenāyasmā
ānando    tenupasaṅkami   .pe.   ekamantaṃ   nisinno   kho   ghosito
gahapati   āyasmantaṃ   ānandaṃ   etadavoca   dhātunānattaṃ  dhātunānattanti
bhante   ānanda   vuccati   kittāvatā   nu   kho   bhante  dhātunānattaṃ
vuttaṃ   bhagavatāti  .  saṃvijjati  kho  gahapati  cakkhudhātu  rūpā  ca  manāpā

--------------------------------------------------------------------------------------------- page144.

Cakkhuviññāṇañca sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhā vedanā . saṃvijjati kho gahapati cakkhudhātu rūpā ca amanāpā cakkhuviññāṇañca dukkhavedaniyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā . Saṃvijjati kho gahapati cakkhudhātu rūpā ca [1]- upekkhaṭṭhāniyā 2- cakkhuviññāṇañca adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppajjati adukkhamasukhā vedanā .pe. saṃvijjati kho gahapati jivhādhātu rasā ca manāpā jivhāviññāṇañca sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhā vedanā . saṃvijjati kho gahapati jivhādhātu rasā ca amanāpā jivhāviññāṇañca dukkhavedaniyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā . saṃvijjati kho gahapati jivhādhātu rasā ca upekkhaṭṭhāniyā jivhāviññāṇañca adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppajjati adukkhamasukhā vedanā .pe. saṃvijjati kho gahapati manodhātu dhammā ca manāpā manoviññāṇañca sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhā vedanā. {200.1} Saṃvijjati kho gahapati manodhātu dhammā ca amanāpā manoviññāṇañca dukkhavedaniyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā . saṃvijjati kho gahapati manodhātu dhammā ca upekkhaṭṭhāniyā manoviññāṇañca adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppajjati adukkhamasukhā vedanā . ettāvatā [3]- gahapati dhātunānattaṃ vuttaṃ bhagavatāti. Chaṭṭhaṃ. @Footnote: 1 Ma. manāpā . 2 Sī. upekkhāṭhāniyā. Ma. upekkhāvedaniyā. evamuparipi. @Yu. upekkhāṭṭhāniyā . 3 Ma. Yu. kho.


             The Pali Tipitaka in Roman Character Volume 18 page 143-144. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=199&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=199&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=199&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=199&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=199              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :