ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [149]  Yaṃ  2-  bhikkhave  na  tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ
hitāya   sukhāya   bhavissati   .   kiñci   bhikkhave  na  tumhākaṃ  .  cakkhuṃ
bhikkhave   na   tumhākaṃ   taṃ   pajahatha   taṃ   vo   pahīnaṃ  hitāya  sukhāya
@Footnote: 1 Ma. paṭisallāne. Yu. paṭisallānaṃ. evamuparipi .   2 Yu. yaṃpi.
Bhavissati   .   rūpā  na  tumhākaṃ  te  pajahatha  te  vo  pahīnā  hitāya
sukhāya   bhavissanti   .   cakkhuviññāṇaṃ   na  tumhākaṃ  taṃ  pajahatha  taṃ  vo
pahīnaṃ   hitāya   sukhāya   bhavissati   .   cakkhusamphasso   na  tumhākaṃ  taṃ
pajahatha    so   vo   pahīno   hitāya   sukhāya   bhavissati   .   yampidaṃ
cakkhusamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ    vā   dukkhaṃ   vā
adukkhamasukhaṃ   vā   tampi   na   tumhākaṃ   taṃ   pajahatha   taṃ   vo  pahīnaṃ
hitāya sukhāya bhavissati .pe.
     {149.1}  Jivhā  na  tumhākaṃ  taṃ  pajahatha  sā  vo pahīnā hitāya
sukhāya  bhavissati  .  rasā  na  tumhākaṃ  te  pajahatha te vo pahīnā hitāya
sukhāya   bhavissanti   .   jivhāviññāṇaṃ  na  tumhākaṃ  taṃ  pajahatha  taṃ  vo
pahīnaṃ  hitāya  sukhāya  bhavissata  .  jivhāsamphasso  na  tumhākaṃ  taṃ pajahatha
so  vo  pahīno  hitāya  sukhāya  bhavissati  .  yampidaṃ jivhāsamphassapaccayā
uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā tampi na tumhākaṃ
taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati.
     {149.2}  Mano  na  tumhākaṃ taṃ pajahatha so vo pahīno hitāya sukhāya
bhavissati  .  dhammā  na  tumhākaṃ  te  pajahatha te vo pahīnā hitāya sukhāya
bhavissanti  .  manoviññāṇaṃ  na  tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ hitāya
sukhāya   bhavissati   .   manosamphasso   na   tumhākaṃ   taṃ   pajahatha  so
vo   pahīno   hitāya   sukhāya   bhavissati  .  yampidaṃ  manosamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi
Na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati.
     {149.3}  Seyyathāpi bhikkhave yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ
taṃ  jano  hareyya  vā  ḍaheyya  vā  yathāpaccayaṃ  vā  kareyya  api  nu
tumhākaṃ   evamassa   amhe   jano   harati  vā  ḍahati  vā  yathāpaccayaṃ
vā   karotīti   .   no  hetaṃ  bhante  .  taṃ  kissa  hetu  .  na  hi
no   etaṃ  1-  bhante  attā  vā  attaniyaṃ  vāti  .  evameva  kho
bhikkhave   cakkhuṃ   na  tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ  hitāya  sukhāya
bhavissati   .   rūpā   na  tumhākaṃ  .  cakkhuviññāṇaṃ  ...  cakkhusamphasso
.pe.      yampidaṃ      manosamphassapaccayā      uppajjati     vedayitaṃ
sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā   tampi   na   tumhākaṃ   taṃ
pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissatīti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 100-102. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=149&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=149&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=149&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=149&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=149              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=775              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=775              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :