ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [140]  Parihānadhammañca  vo  bhikkhave  desissāmi  aparihānadhammañca
cha   ca   abhibhāyatanāni   taṃ   suṇātha  .  kathañca  bhikkhave  parihānadhammo
hoti   .   idha   bhikkhave   bhikkhuno   cakkhunā  rūpaṃ  disvā  uppajjanti
pāpakā   akusalā   dhammā   sarasaṅkappā   saññojaniyā   tañce  [2]-
bhikkhu    adhivāseti    nappajahati    na    vinodeti    na   byantīkaroti
na   anabhāvaṃ   gameti   .   veditabbametaṃ  bhikkhave  bhikkhunā  parihāyāmi
@Footnote: 1 Ma. Yu. vuccatīti .      2 Yu. bhikkhave. evamīdisesu ṭhānesu.
Kusalehi dhammehi parihānaṃ hetaṃ vuttaṃ bhagavatāti .pe.
     {140.1}   Puna  caparaṃ  bhikkhave  bhikkhuno  jivhāya  rasaṃ  sāyitvā
uppajjanti   .pe.  puna  caparaṃ  bhikkhave  bhikkhuno  manasā  dhammaṃ  viññāya
uppajjanti    pāpakā    akusalā    dhammā   sarasaṅkappā   saññojaniyā
tañce   bhikkhu   adhivāseti  nappajahati  na  vinodeti  na  byantīkaroti  na
anabhāvaṃ  gameti  .  veditabbametaṃ  bhikkhave  bhikkhunā  parihāyāmi  kusalehi
dhammehi  .pe.  parihānaṃ  hetaṃ  vuttaṃ  bhagavatāti  .  evaṃ  kho  bhikkhave
parihānadhammo hoti.
     [141]   Kathañca  bhikkhave  aparihānadhammo  hoti  .  idha  bhikkhave
bhikkhuno   cakkhunā   rūpaṃ   disvā   uppajjanti  pāpakā  akusalā  dhammā
sarasaṅkappā   saññojaniyā   tañce  bhikkhu  nādhivāseti  pajahati  vinodeti
byantīkaroti   anabhāvaṃ   gameti   .   veditabbametaṃ   bhikkhave   bhikkhunā
na   parihāyāmi   kusalehi   dhammehi   aparihānaṃ   hetaṃ   vutaṃ  bhagavatāti
.pe.
     {141.1}   Puna  caparaṃ  bhikkhave  bhikkhuno  jivhāya  rasaṃ  sāyitvā
uppajjanti    .pe.   puna   caparaṃ   bhikkhave   bhikkhuno   manasā   dhammaṃ
viññāya     uppajjanti    pāpakā    akusalā    dhammā    sarasaṅkappā
saññojaniyā   tañce   bhikkhu  nādhivāseti  pajahati  vinodeti  byantīkaroti
anabhāvaṃ   gameti   .   veditabbametaṃ   bhikkhave  bhikkhunā  na  parihāyāmi
kusalehi   dhammehi   aparihānaṃ   hetaṃ   vuttaṃ   bhagavatāti  .  evaṃ  kho
bhikkhave aparihānadhammo hoti.
     [142]  Katamāni  ca  bhikkhave  cha  abhibhāyatanāni  .  idha  bhikkhave
bhikkhuno   cakkhunā   rūpaṃ   disvā   na   uppajjanti   pāpakā   akusalā
dhammā    sarasaṅkappā   saññojaniyā   veditabbametaṃ   bhikkhave   bhikkhunā
abhibhūtametaṃ    āyatanaṃ    abhibhāyatanaṃ   hetaṃ   vuttaṃ   bhagavatāti   .pe.
Puna   caparaṃ   bhikkhave   bhikkhuno   manasā  dhammaṃ  viññāya  na  uppajjanti
pāpakā    akusalā   dhammā   sarasaṅkappā   saññojaniyā   veditabbametaṃ
bhikkhave    bhikkhunā    abhibhūtametaṃ   āyatanaṃ   abhibhāyatanaṃ   hetaṃ   vuttaṃ
bhagavatāti. Imāni vuccanti bhikkhave cha abhibhāyatanānīti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 95-97. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=140&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=140&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=140&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=140&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=140              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=747              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=747              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :