ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [124]   Dvayaṃ   bhikkhave   paṭicca   viññāṇaṃ  sambhoti  .  kathañca
bhikkhave    dvayaṃ    paṭicca   viññāṇaṃ   sambhoti   .   cakkhuñca   paṭicca
rūpe    ca    uppajjati    cakkhuviññāṇaṃ    cakkhuṃ    aniccaṃ    vipariṇāmi
aññathābhāvi    rūpā   aniccā   vipariṇāmino   aññathābhāvino   itthetaṃ
dvayaṃ    calañceva    byādhañca   1-   aniccaṃ   vipariṇāmi   aññathābhāvi
cakkhuviññāṇaṃ   aniccaṃ   vipariṇāmi   aññathābhāvi   .   yopi  hetu  yopi
paccayo    cakkhuviññāṇassa   uppādāya   sopi   hetu   sopi   paccayo
anicco    vipariṇāmī   aññathābhāvī   .   aniccaṃ   kho   pana   bhikkhave
paccayaṃ    paṭicca   uppannaṃ   cakkhuviññāṇaṃ   kuto   niccaṃ   bhavissati  .
Yo   2-   kho   bhikkhave   imesaṃ   tiṇṇaṃ  dhammānaṃ  saṅgati  sannipāto
samavāyo ayaṃ vuccati bhikkhave cakkhusamphasso.
     [125]  Cakkhusamphassopi  anicco  vipariṇāmī  aññathābhāvī  .  yopi
hetu   yopi   paccayo   cakkhusamphassassa   uppādāya  sopi  hetu  sopi
paccayo   anicco  vipariṇāmī  aññathābhāvī  .  aniccaṃ  kho  pana  bhikkhave
paccayaṃ   paṭicca   uppanno   cakkhusamphasso   kuto   nicco  bhavissati .
@Footnote: 1 Ma. byathañca. Yu. byabyañca. evamuparipi .   2 Ma. Yu. yā. evamuparipi.

--------------------------------------------------------------------------------------------- page86.

Phuṭṭho bhikkhave vedeti phuṭṭho ceteti phuṭṭho sañjānāti itthetepi dhammā calā ceva byādhā 1- ca aniccā vipariṇāmino aññathābhāvino .pe. {125.1} Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ jivhā aniccā vipariṇāmī aññathābhāvī rasā aniccā vipariṇāmino aññathābhāvino itthetaṃ dvayaṃ calañceva byādhañca aniccaṃ vipariṇāmi aññathābhāvi jivhāviññāṇaṃ aniccaṃ vipariṇāmi aññathābhāvi . Yopi hetu yopi paccayo jivhāviññāṇassa uppādāya sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī . Aniccaṃ kho pana bhikkhave paccayaṃ paṭicca uppannaṃ jivhāviññāṇaṃ kuto niccaṃ bhavissati . yo kho bhikkhave imesaṃ tiṇṇaṃ dhammānaṃ saṅgati sannipāto samavāyo ayaṃ vuccati bhikkhave jivhāsamphasso. [126] Jivhāsamphassopi anicco vipariṇāmī aññathābhāvī . Yopi hetu yopi paccayo jivhāsamphassassa uppādāya sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī . aniccaṃ kho pana bhikkhave paccayaṃ paṭicca uppanno jivhāsamphasso kuto nicco bhavissati . phuṭṭho bhikkhave vedeti phuṭṭho ceteti phuṭṭho sañjānāti itthetepi dhammā calā ceva byādhā ca aniccā vipariṇāmino aññathābhāvino .pe. {126.1} Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ mano anicco vipariṇāmī aññathābhāvī dhammā aniccā vipariṇāmino aññathābhāvino itthetaṃ dvayaṃ @Footnote: 1 Ma. byathā. Yu. byayā.

--------------------------------------------------------------------------------------------- page87.

Calañceva byādhañca aniccaṃ vipariṇāmi aññathābhāvi manoviññāṇaṃ aniccaṃ vipariṇāmi aññathābhāvi . yopi hetu yopi paccayo manoviññāṇassa uppādāya sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī . aniccaṃ kho pana bhikkhave paccayaṃ paṭicca uppannaṃ manoviññāṇaṃ kuto niccaṃ bhavissati . Yo kho bhikkhave imesaṃ tiṇṇaṃ dhammānaṃ saṅgati sannipāto samavāyo ayaṃ vuccati bhikkhave 1- manosamphasso. [127] Manosamphassopi anicco vipariṇāmī aññathābhāvī . Yopi hetu yopi paccayo manosamphassassa uppādāya sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī . aniccaṃ kho pana bhikkhave paccayaṃ paṭicca uppanno manosamphasso kuto nicco bhavissati . phuṭṭho bhikkhave vedeti phuṭṭho ceteti phuṭṭho sañjānāti itthetepi dhammā calā ceva byādhā ca aniccā vipariṇāmino aññathābhāvino . evaṃ bhikkhave dvayaṃ paṭicca manoviññāṇaṃ sambhotīti. Dasamaṃ. Channavaggo catuttho. Tassuddānaṃ palokasuññā saṅkhittaṃ channo puṇṇo ca bāhiyo ejena ca dve vuttā dvayehi apare dveti. ------- @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.


             The Pali Tipitaka in Roman Character Volume 18 page 85-87. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=124&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=124&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=124&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=124&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=124              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=643              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=643              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :