ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [112]  Atha  kho  āyasmā  puṇṇo yena bhagavā tenupasaṅkami .pe.
Ekamantaṃ    nisinno    kho   āyasmā   puṇṇo   bhagavantaṃ   etadavoca
sādhu   me   bhante   bhagavā  saṅkhittena  dhammaṃ  desetu  yamahaṃ  bhagavato
dhammaṃ    sutvā    eko   vūpakaṭṭho   appamatto   ātāpī   pahitatto
vihareyyanti   .   santi   kho   puṇṇa   cakkhuviññeyyā   rūpā   iṭṭhā
kantā    manāpā    piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu
abhinandati    abhivadati    ajjhosāya    tiṭṭhati    tassa   taṃ   abhinandato
abhivadato    ajjhosāya    tiṭṭhato    uppajjati    nandi    nandisamudayā
dukkhasamudayo   puṇṇāti  vadāmi  .pe.  santi  kho  puṇṇa  jivhāviññeyyā
rasā      .pe.      santi      kho      puṇṇa      manoviññeyyā
dhammā    iṭṭhā   kantā   manāpā   piyarūpā   kāmūpasañhitā   rajaniyā
@Footnote: 1 Sī. pabbaviciraṃ. Yu. pubbavijjhanaṃ .   2 Ma. Yu. itisaddo natthi. 3 Ma. Yu.
@tañca.
Tañca    bhikkhu    abhinandati   abhivadati   ajjhosāya   tiṭṭhati   tassa   taṃ
abhinandato     abhivadato    ajjhosāya    tiṭṭhato    uppajjati    nandi
nandisamudayā dukkhasamudayo puṇṇāti vadāmi.
     [113]  Santi  [1]-  kho  puṇṇa cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā   piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu  nābhinandati
nābhivadati   nājjhosāya   tiṭṭhati   tassa   taṃ   anabhinandato   anabhivadato
anajjhosāya    tiṭṭhato    nirujjhati    nandi   nandinirodhā   dukkhanirodho
puṇṇāti    vadāmi    .pe.   santi   ca   kho   puṇṇa   manoviññeyyā
dhammā    iṭṭhā   kantā   manāpā   piyarūpā   kāmūpasañhitā   rajaniyā
tañce   bhikkhu   nābhinandati   nābhivadati   nājjhosāya   tiṭṭhati  tassa  taṃ
anabhinandato    anabhivadato    anajjhosāya    tiṭṭhato    nirujjhati   nandi
nandinirodhā   dukkhanirodho   puṇṇāti   vadāmi   .   iminā   tvaṃ  puṇṇa
ārakā so imasmā dhammavinayāti.
     [114]  Evaṃ  vutte  aññataro  bhikkhu bhagavantaṃ etadavoca etthāhaṃ
bhante   anassāsaṃ   ahaṃ   hi   bhante   channaṃ   phassāyatanānaṃ  samudayañca
atthaṅgamañca      assādañca     ādīnavañca     nissaraṇañca     yathābhūtaṃ
nappajānāmīti  .  taṃ  kiṃ  maññasi  bhikkhu  .  cakkhuṃ  netaṃ  mama nesohamasmi
na   meso   attāti   samanupassasīti   .  evaṃ  bhante  .  sādhu  bhikkhu
ettha   ca   te   bhikkhu   cakkhuṃ   netaṃ   mama  nesohamasmi  na  meso
attāti     evametaṃ    yathābhūtaṃ    sammappaññāya    sudiṭṭhaṃ    bhavissati
@Footnote: 1 Yu. ca.
Evante   etaṃ   paṭhamaṃ  phassāyatanaṃ  pahīnaṃ  bhavissati  āyatiṃ  apunabbhavāya
.pe.    jivhaṃ    netaṃ    mama    nesohamasmi   na   meso   attāti
samanupassasīti  .  evaṃ  bhante  .  sādhu  bhikkhu  tattha  te  bhikkhu  jivhā
netaṃ   mama   nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ
sammappaññāya   sudiṭṭhaṃ   bhavissati   evaṃ   te  etaṃ  catutthaṃ  phassāyatanaṃ
pahīnaṃ    bhavissati    āyatiṃ    apunabbhavāya   .pe.   manaṃ   netaṃ   mama
nesohamasmi   na   meso   attāti   samanupassasīti   .   evaṃ   bhante
.pe.    sādhu    puṇṇa    mayā    saṅkhittena   ovādena   ovadito
katamasmiṃ   janapade   viharissasīti   .   atthi   bhante  sunāparanto  nāma
janapado tatthāhaṃ viharissāmīti.
     [115]   Caṇḍā   kho   puṇṇa   sunāparantakā   manussā   pharusā
kho   puṇṇa   sunāparantakā  manussā  sace  taṃ  1-  puṇṇa  sunāparantakā
manussā    akkosissanti    paribhāsissanti    tatra   te   puṇṇa   kinti
bhavissatīti   .   sace   maṃ  bhante  sunāparantakā  manussā  akkosissanti
paribhāsissanti   tatra  me  evaṃ  bhavissati  bhaddakā  vatime  sunāparantakā
manussā    subhaddakā   vatime   sunāparantakā   manussā   yaṃ   maṃ   2-
nayime    pāṇinā    pahāraṃ    dentīti   evamettha   bhagavā   bhavissati
evamettha   sugata   bhavissatīti   .  sace  pana  te  puṇṇa  sunāparantakā
manussā   pāṇinā   pahāraṃ   dassanti   tatra   pana   te   puṇṇa  kinti
bhavissatīti   .   sace  me  3-  bhante  sunāparantakā  manussā  pāṇinā
@Footnote: 1 Yu. tvaṃ .   2 Ma. me. sabbattha īdisameva .   3 Ma. Yu. maṃ.
Pahāraṃ    dassanti    tatra    me   evaṃ   bhavissati   bhaddakā   vatime
sunāparantakā    manussā    subhaddakā   vatime   sunāparantakā   manussā
yaṃ  maṃ  nayime  leṇḍunā  1-  pahāraṃ  dentīti  evamettha bhagavā bhavissati
evamettha sugata bhavissatīti.
     {115.1}  Sace  pana  te  puṇṇa  sunāparantakā  manussā leṇḍunā
pahāraṃ  dassanti  tatra  pana  te  puṇṇa  kinti bhavissatīti. Sace me bhante
sunāparantakā   manussā   leṇḍunā   pahāraṃ   dassanti  tatra  me  evaṃ
bhavissati   bhaddakā   vatime   sunāparantakā   manussā   subhaddakā  vatime
sunāparantakā   manussā   yaṃ   maṃ   nayime   daṇḍena   pahāraṃ   dentīti
evamettha   bhagavā  bhavissati  evamettha  sugata  bhavissatīti  .  sace  pana
te   puṇṇa   sunāparantakā   manussā   daṇḍena   pahāraṃ  dassanti  tatra
pana   te   puṇṇa  kinti  bhavissatīti  .  sace  me  bhante  sunāparantakā
manussā   daṇḍena   pahāraṃ  dassanti  tatra  me  evaṃ  bhavissati  bhaddakā
vatime    sunāparantakā    manussā    subhaddakā   vatime   sunāparantakā
manussā   yaṃ   maṃ   nayime  satthena  pahāraṃ  dentīti  evamettha  bhagavā
bhavissati evamettha sugata bhavissatīti.
     {115.2}  Sace  pana  te  puṇṇa  sunāparantakā  manussā  satthena
pahāraṃ    dassanti    tatra   pana   te   puṇṇa   kinti   bhavissatīti  .
Sace   me   bhante   sunāparantakā   manussā  satthena  pahāraṃ  dassanti
tatra    me    evaṃ    bhavissati    bhaddakā    vatime    sunāparantakā
manussā    subhaddakā    vatime    sunāparantakā    manussā    yaṃ    maṃ
@Footnote: 1 Ma. Yu. leḍḍunā. evamuparipi.
Nayime   tiṇhena   satthena   jīvitā   voropentīti   evamettha  bhagavā
bhavissati evamettha sugata bhavissatīti.
     [116]  Sace  pana  te  1-  puṇṇa  sunāparantakā manussā tiṇhena
satthena    jīvitā    voropessanti   tatra   pana   te   puṇṇa   kinti
bhavissatīti   .   sace  me  2-  bhante  sunāparantakā  manussā  tiṇhena
satthena   jīvitā   voropessanti   tatra   me   evaṃ   bhavissati  santi
kho   tassa   bhagavato   sāvakā   kāyena  ca  jīvitena  ca  aṭṭiyamānā
harāyamānā    jigucchamānā    satthahārakaṃ   pariyesanti   taṃ   me   idaṃ
pariyiṭṭhaññeva    satthahārakaṃ    laddhanti    evamettha   bhagavā   bhavissati
evamettha   sugata  bhavissatīti  .  sādhu  sādhu  puṇṇa  sikkhissasi  3-  tvaṃ
puṇṇa    iminā    damūpasamena    samannāgato    sunāparantasmiṃ   janapade
vatthuṃ yassadāni tvaṃ puṇṇa kālaṃ maññasīti.
     [117]  Atha  kho  āyasmā  puṇṇo  bhagavato  bhāsitaṃ  abhinanditvā
anumoditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
senāsanaṃ   saṃsāmetvā   pattacīvaraṃ  ādāya  yena  sunāparanto  janapado
tena   cārikaṃ  pakkāmi  anupubbena  cārikaṃ  caramāno  yena  sunāparanto
janapado  tadavasari  .  tatra  sudaṃ  āyasmā  puṇṇo  sunāparantasmiṃ janapade
viharati  .  atha  kho  āyasmā  puṇṇo  teneva antaravassena pañcamattāni
upāsakasatāni   paṭidesesi   4-   [5]-  teneva  antaravassena  tisso
@Footnote: 1 Yu. tavaṃ .    2 Yu. maṃ .   3 Ma. sakkhissasi kho. Yu. sakkhasi kho.
@4 Sī. Yu. paṭipādesi. Ma. paṭivedesi .   5 Ma. tenevantaravassena pañcamattāni
@upāsikāsatāni paṭivedesi.
Vijjā   sacchākāsi   teneva   antaravassena   parinibbāyi  .  atha  kho
sambahulā    bhikkhū   yena   bhagavā   tenupasaṅkamiṃsu   ekamantaṃ   nisinnā
kho   te   bhikkhū   bhagavantaṃ  etadavocuṃ  yo  so  bhante  puṇṇo  nāma
kulaputto   bhagavatā   saṅkhittena   ovādena   ovadito  so  kālakato
tassa   kā   gati   ko   abhisamparāyoti   .  paṇḍito  bhikkhave  puṇṇo
kulaputto  ahosi  1-  saccavādī  2-  dhammassānudhammaṃ  na  ca dhammādhikaraṇaṃ
vihesesi parinibbuto bhikkhave puṇṇo kulaputtoti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 75-80. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=112&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=112&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=112&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=112&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=112              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=476              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=476              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :