ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [81]   Sāvatthiyaṃ   .  ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  ānandaṃ
bhagavā  etadavoca  sace  taṃ  ānanda  evaṃ  puccheyyuṃ  katamesaṃ  āvuso
ānanda     dhammānaṃ     uppādo    paññāyittha    vayo    paññāyittha
ṭhitānaṃ   1-   aññathattaṃ   paññāyittha   .   katamesaṃ  dhammānaṃ  uppādo
paññāyissati   vayo   paññāyissati   ṭhitānaṃ   aññathattaṃ   paññāyissati .
Katamesaṃ    dhammānaṃ    uppādo   paññāyati   vayo   paññāyati   ṭhitānaṃ
aññathattaṃ    paññāyatīti    .    evaṃ   puṭṭho   tvaṃ   ānanda   kinti
byākareyyāsīti  .  sace  maṃ  bhante  evaṃ  paccheyyuṃ  katamesaṃ  āvuso
ānanda   dhammānaṃ   uppādo   paññāyittha   vayo   paññāyittha   ṭhitānaṃ
aññathattaṃ paññāyittha.
     {81.1}    Katamesaṃ    dhammānaṃ   uppādo   paññāyissati   vayo
paññāyissati       ṭhitānaṃ       aññathattaṃ       paññāyissati      .
@Footnote: 1 Ma. ṭhitassa. sabbattha īdisameva.
Katamesaṃ     dhammānaṃ     uppādo     paññāyati     vayo    paññāyati
ṭhitānaṃ   aññathattaṃ   paññāyatīti   .   evaṃ   puṭṭho  ahaṃ  bhante  evaṃ
byākareyyaṃ   yaṃ   kho   āvuso   rūpaṃ   atītaṃ   niruddhaṃ  vipariṇataṃ  tassa
uppādo     paññāyittha     vayo    paññāyittha    ṭhitassa    aññathattaṃ
paññāyittha   .   yā   vedanā   atītā   niruddhā   vipariṇatā   tassā
uppādo     paññāyittha     vayo    paññāyittha    ṭhitāya    aññathattaṃ
paññāyittha  .  yā  saññā  .  ye  saṅkhārā  atītā  niruddhā vipariṇatā
tesaṃ    uppādo   paññāyittha   vayo   paññāyittha   ṭhitānaṃ   aññathattaṃ
paññāyittha    .    yaṃ    viññāṇaṃ    atītaṃ    niruddhaṃ   vipariṇataṃ   tassa
uppādo     paññāyittha     vayo    paññāyittha    ṭhitassa    aññathattaṃ
paññāyittha   .   imesaṃ   kho   āvuso  dhammānaṃ  uppādo  paññāyittha
vayo paññāyittha ṭhitānaṃ aññathattaṃ paññāyittha.
     {81.2}  Yaṃ  kho  āvuso  rūpaṃ  ajātaṃ  apātubhūtaṃ  tassa uppādo
paññāyissati   vayo   paññāyissati   ṭhitassa   aññathattaṃ   paññāyissati .
Yā   vedanā  ajātā  apātubhūtā  tassā  uppādo  paññāyissati  vayo
paññāyissati   ṭhitāya   aññathattaṃ   paññāyissati   .   yā   saññā  .
Ye   saṅkhārā   ajātā   apātubhūtā   tesaṃ   uppādo   paññāyissati
vayo    paññāyissati    ṭhitānaṃ    aññathattaṃ    paññāyissati    .    yaṃ
viññāṇaṃ    ajātaṃ    apātubhūtaṃ   tassa   uppādo   paññāyissati   vayo
paññāyissati    ṭhitassa    aññathattaṃ    paññāyissati    .   imesaṃ   kho
Āvuso    dhammānaṃ    uppādo    paññāyissati    vayo    paññāyissati
ṭhitānaṃ aññathattaṃ paññāyissati.
     {81.3}  Yaṃ  kho āvuso rūpaṃ jātaṃ pātubhūtaṃ tassa uppādo paññāyati
vayo   paññāyati   ṭhitassa  aññathattaṃ  paññāyati  .  yā  vedanā  jātā
pātubhūtā  .pe.  yā  saññā  .  ye  saṅkhārā  jātā  pātubhūtā tesaṃ
uppādo   paññāyati   vayo   paññāyati  ṭhitānaṃ  aññathattaṃ  paññāyati .
Yaṃ    viññāṇaṃ    jātaṃ   pātubhūtaṃ   tassa   uppādo   paññāyati   vayo
paññāyati   ṭhitassa   aññathattaṃ   paññāyati   .   imesaṃ   kho   āvuso
dhammānaṃ    uppādo   paññāyati   vayo   paññāyati   ṭhitānaṃ   aññathattaṃ
paññāyatīti. Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti.



             The Pali Tipitaka in Roman Character Volume 17 page 47-49. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=81&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=81&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=81&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=81&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=81              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :