ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [59]  Sāvatthiyaṃ  .  tatra  kho  .  pubbeva  me bhikkhave sambodhā
anabhisambuddhassa   bodhisattasseva   sato  etadahosi  ko  nu  kho  rūpassa
assādo  ko  ādīnavo  kiṃ  nissaraṇaṃ  .  ko  vedanāya  assādo  ko
ādīnavo   kiṃ   nissaraṇaṃ  .  ko  saññāya  assādo  ko  ādīnavo  kiṃ
nissaraṇaṃ   .  ko  saṅkhārānaṃ  assādo  ko  ādīnavo  kiṃ  nissaraṇaṃ .
Ko viññāṇassa assādo ko ādīnavo kiṃ nissaraṇanti.
     {59.1}   Tassa  mayhaṃ  bhikkhave  etadahosi  yaṃ  kho  rūpaṃ  paṭicca
uppajjati   sukhaṃ   somanassaṃ   ayaṃ   rūpassa   assādo   yaṃ  rūpaṃ  aniccaṃ
dukkhaṃ   vipariṇāmadhammaṃ  ayaṃ  rūpassa  ādīnavo  yo  rūpasmiṃ  chandarāgavinayo

--------------------------------------------------------------------------------------------- page35.

Chandarāgappahānaṃ idaṃ rūpassa nissaraṇaṃ . yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vedanāya assādo yā 1- vedanā aniccā dukkhā vipariṇāmadhammā ayaṃ vedanāya ādīnavo yo vedanāya chandarāgavinayo chandarāgappahānaṃ idaṃ vedanāya nissaraṇaṃ . Yaṃ saññaṃ paṭicca uppajjati . yaṃ saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saṅkhārānaṃ assādo ye saṅkhārā aniccā dukkhā vipariṇāmadhammā ayaṃ saṅkhārānaṃ ādīnavo yo saṅkhāresu chandarāgavinayo chandarāgappahānaṃ idaṃ saṅkhārānaṃ nissaraṇaṃ . yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ viññāṇassa assādo yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ ayaṃ viññāṇassa ādīnavo yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ viññāṇassa nissaraṇaṃ. [60] Yāvakīvañcāhaṃ bhikkhave imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññāsiṃ neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho 2- paccaññāsiṃ . Yato ca khohaṃ bhikkhave imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ athāhaṃ bhikkhave sadevake loke @Footnote: 1 po Ma. yaṃ . 2 Ma. Yu. abhisambuddhoti.

--------------------------------------------------------------------------------------------- page36.

Samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ . ñāṇañca pana me dassanaṃ udapādi akuppā me vimutti ayamantimā jāti natthidāni punabbhavoti.


             The Pali Tipitaka in Roman Character Volume 17 page 34-36. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=59&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=59&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=59&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=59&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=59              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :