ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [59]  Sāvatthiyaṃ  .  tatra  kho  .  pubbeva  me bhikkhave sambodhā
anabhisambuddhassa   bodhisattasseva   sato  etadahosi  ko  nu  kho  rūpassa
assādo  ko  ādīnavo  kiṃ  nissaraṇaṃ  .  ko  vedanāya  assādo  ko
ādīnavo   kiṃ   nissaraṇaṃ  .  ko  saññāya  assādo  ko  ādīnavo  kiṃ
nissaraṇaṃ   .  ko  saṅkhārānaṃ  assādo  ko  ādīnavo  kiṃ  nissaraṇaṃ .
Ko viññāṇassa assādo ko ādīnavo kiṃ nissaraṇanti.
     {59.1}   Tassa  mayhaṃ  bhikkhave  etadahosi  yaṃ  kho  rūpaṃ  paṭicca
uppajjati   sukhaṃ   somanassaṃ   ayaṃ   rūpassa   assādo   yaṃ  rūpaṃ  aniccaṃ
dukkhaṃ   vipariṇāmadhammaṃ  ayaṃ  rūpassa  ādīnavo  yo  rūpasmiṃ  chandarāgavinayo
Chandarāgappahānaṃ    idaṃ    rūpassa   nissaraṇaṃ   .   yaṃ   vedanaṃ   paṭicca
uppajjati   sukhaṃ   somanassaṃ  ayaṃ  vedanāya  assādo  yā  1-  vedanā
aniccā    dukkhā    vipariṇāmadhammā   ayaṃ   vedanāya   ādīnavo   yo
vedanāya   chandarāgavinayo   chandarāgappahānaṃ  idaṃ  vedanāya  nissaraṇaṃ .
Yaṃ   saññaṃ   paṭicca   uppajjati  .  yaṃ  saṅkhāre  paṭicca  uppajjati  sukhaṃ
somanassaṃ   ayaṃ   saṅkhārānaṃ   assādo  ye  saṅkhārā  aniccā  dukkhā
vipariṇāmadhammā     ayaṃ    saṅkhārānaṃ    ādīnavo    yo    saṅkhāresu
chandarāgavinayo   chandarāgappahānaṃ   idaṃ   saṅkhārānaṃ   nissaraṇaṃ   .   yaṃ
viññāṇaṃ    paṭicca    uppajjati    sukhaṃ    somanassaṃ    ayaṃ   viññāṇassa
assādo     yaṃ    viññāṇaṃ    aniccaṃ    dukkhaṃ    vipariṇāmadhammaṃ    ayaṃ
viññāṇassa      ādīnavo      yo      viññāṇasmiṃ     chandarāgavinayo
chandarāgappahānaṃ idaṃ viññāṇassa nissaraṇaṃ.



             The Pali Tipitaka in Roman Character Volume 17 page 34-35. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=59&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=59&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=59&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=59&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=59              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :