ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [523]   Sāvatthī  .  ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ
etadavoca   ko  nu  kho  bhante  hetu  ko  paccayo  yena  midhekacce
upapātikā   nāgā   uposathaṃ  upavasanti  vossaṭṭhakāyā  ca  bhavantīti .
Idha   bhikkhu   ekaccānaṃ   upapātikānaṃ   nāgānaṃ  evaṃ  hoti  mayaṃ  kho
pubbe   kāyena   dvayakārino   ahumha   vācāya   dvayakārino  manasā
dvayakārino   te   mayaṃ   kāyena   dvayakārino   vācāya  dvayakārino
manasā    dvayakārino    kāyassa   bhedā   paraṃ   maraṇā   upapātikānaṃ
nāgānaṃ   sahabyataṃ   upapannā   sacajja  mayaṃ  kāyena  sucaritaṃ  careyyāma
vācāya   sucaritaṃ   careyyāma   manasā   sucaritaṃ   careyyāma  evaṃ  mayaṃ
kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjeyyāma
handa   mayaṃ   etarahi   kāyena  sucaritaṃ  carāma  vācāya  sucaritaṃ  carāma
manasā   sucaritaṃ   carāmāti   .   ayaṃ   kho  bhikkhu  hetu  ayaṃ  paccayo
yena   midhekacce  upapātikā  nāgā  uposathaṃ  upavasanti  vossaṭṭhakāyā
ca bhavantīti.



             The Pali Tipitaka in Roman Character Volume 17 page 300. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=523&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=523&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=523&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=523&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=523              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :