ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [517]   Ekaṃ   samayaṃ   āyasmā   sārīputto   rājagahe  viharati
veḷuvane  kalandakanivāpe  .  atha  kho  āyasmā  sārīputto pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   rājagahaṃ  1-  piṇḍāya  pāvisi  rājagahe
sapadānaṃ   piṇḍāya   caritvā   taṃ   piṇḍapātaṃ   aññataraṃ   kuḍḍamūlaṃ   2-
nissāya  bhuñjati  3-  .  atha  kho  sūcimukhī  4-  paribbājikā yenāyasmā
sārīputto     tenupasaṅkami     upasaṅkamitvā    āyasmantaṃ    sārīputtaṃ
@Footnote: 1 Ma. Yu. rājagahe .  2 Po. kuṭamūlaṃ. Yu. kuḍḍaṃ .  3 Ma. Yu. paribhuñjati.
@4 Po. Ma. Yu. sucimukhī.
Etadavoca   kiṃ   nu   kho   samaṇa   adhomukho   bhuñjasīti  .  na  khvāhaṃ
bhagini   adhomukho   bhuñjāmīti   .   tenahi  samaṇa  ubbhamukho  bhuñjasīti .
Na   khvāhaṃ   bhagini   ubbhamukho   bhuñjāmīti   .  tenahi  samaṇa  disāmukho
bhuñjasīti   .   na   khvāhaṃ   bhagini   disāmukho   bhuñjāmīti   .   tenahi
samaṇa    vidisāmukho    bhuñjasīti    .   na   khvāhaṃ   bhagini   vidisāmukho
bhuñjāmīti.
     {517.1}  Kiṃ  nu  samaṇa  adhomukho  bhuñjasīti  iti puṭṭho samāno na
khvāhaṃ   bhagini   adhomukho   bhuñjāmīti   vadesi   tenahi  samaṇa  ubbhamukho
bhuñjasīti   iti   puṭṭho   samāno  na  khvāhaṃ  bhagini  ubbhamukho  bhuñjāmīti
vadesi    tenahi   samaṇa   disāmukho   bhuñjasīti   iti   puṭṭho   samāno
na    khvāhaṃ    bhagini    disāmukho   bhuñjāmīti   vadesi   tenahi   samaṇa
vidisāmukho    bhuñjasīti    iti    puṭṭho   samāno   na   khvāhaṃ   bhagini
vidisāmukho bhuñjāmīti vadesi
     {517.2}  kathañcarahi  1-  samaṇa  bhuñjasīti  .  ye  hi  keci bhagini
samaṇabrāhmaṇā    vatthuvijjātiracchānavijjāya    micchājīvena   jīvikaṃ   2-
kappenti  ime  vuccanti  bhagini  samaṇabrāhmaṇā  adhomukhā  bhuñjanti 3-.
Ye    hi   keci   bhagini   samaṇabrāhmaṇā   nakkhattavijjātiracchānavijjāya
micchājīvena   jīvikaṃ   kappenti   ime   vuccanti   bhagini  samaṇabrāhmaṇā
ubbhamukhā    bhuñjanti    .    ye   hi   keci   bhagini   samaṇabrāhmaṇā
dūteyyapahiṇagamanānuyogā     4-     micchājīvena     jīvikaṃ    kappenti
ime   vuccanti   bhagini   samaṇabrāhmaṇā   disāmukhā   bhuñjanti   .  ye
hi     keci     bhagini     samaṇabrāhmaṇā     aṅgavijjātiracchānavijjāya
@Footnote: 1 Po. kathañcarasi .  2 Po. jīvitaṃ .  3 Ma. Yu. bhuñjantīti .  4 Ma. ...nuyogāya.
Micchājīvena   jīvikaṃ   kappenti   ime   vuccanti   bhagini  samaṇabrāhmaṇā
vidisāmukhā bhuñjanti.
     {517.3}   So   khvāhaṃ   bhagini   na   vatthuvijjātiracchānavijjāya
micchājīvena     jīvikaṃ     kappemi    na    nakkhattavijjātiracchānavijjāya
micchājīvena   jīvikaṃ   kappemi   na  dūteyyapahiṇagamanānuyogā  micchājīvena
jīvikaṃ    kappemi    na   aṅgavijjātiracchānavijjāya   micchājīvena   jīvikaṃ
kappemi    dhammena   bhikkhaṃ   pariyesāmi   dhammena   bhikkhaṃ   pariyesitvā
bhuñjāmīti   .   atha  kho  sūcimukhī  paribbājikā  rājagahe  rathiyāya  rathiyaṃ
siṅghāṭakena   siṅghāṭakaṃ   upasaṅkamitvā   evamārocesi   dhammikaṃ  samaṇā
sakyaputtiyā    āhāraṃ    āhārenti   anavajjaṃ   samaṇā   sakyaputtiyā
āhāraṃ āhārenti detha samaṇānaṃ sakyaputtiyānaṃ piṇḍanti.
                      Sārīputtasaṃyuttaṃ.
                        Tassuddānaṃ
         vivekaṃ avitakkaṃ 1- ca                pīti upekkhācatutthakaṃ
         ākāsañceva viññāṇaṃ           ākiñcanevasaññinā 2-
         nirodho 3- navamo vutto        dasamaṃ sūcimukhi cāti.
                      ----------
@Footnote: 1 Ma. vivekajaṃ avitakkaṃ .  2 Yu. ākiñcaññeva. Ma. ākiñcamevasaññinā.
@3 Po. nirodhaṃ. Yu. nirodhenagahe vutto.
                        Nāgasaṃyuttaṃ



             The Pali Tipitaka in Roman Character Volume 17 page 295-298. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=517&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=517&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=517&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=517&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=517              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8345              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8345              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :