ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [510]   Sāvatthī   .   addasā  kho  āyasmā  ānando  .pe.
Vippasannāni    kho   te   āvuso   sārīputta   indriyāni   parisuddho
mukhavaṇṇo   pariyodāto   katamenāyasmā   sārīputto   ajja   vihārena
vihāsīti  .  idhāhaṃ  āvuso  pītiyā  ca  virāgā  upekkhako  ca viharāmi
sato   ca   sampajāno   sukhañca   kāyena   paṭisaṃvedemi   yantaṃ  ariyā
ācikkhanti     upekkhako     satimā     sukhavihārīti     tatiyaṃ    jhānaṃ
@Footnote: 1 Po. Yu. dutiyajjhānā.
Upasampajja   viharāmi   .   tassa   mayhaṃ  āvuso  na  evaṃ  hoti  ahaṃ
tatiyaṃ   jhānaṃ   samāpajjāmīti   vā   ahaṃ  tatiyaṃ  jhānaṃ  samāpannoti  vā
ahaṃ  tatiyā  jhānā  vuṭṭhitoti  vāti  .  tathā hi panāyasmato sārīputtassa
dīgharattaṃ    ahaṅkāramamaṅkāramānānusayā   susamūhatā   tasmā   āyasmato
sārīputtassa   na  evaṃ  hoti  ahaṃ  tatiyaṃ  jhānaṃ  samāpajjāmīti  vā  ahaṃ
tatiyaṃ jhānaṃ samāpannoti vā ahaṃ tatiyā jhānā vuṭṭhitoti vāti.



             The Pali Tipitaka in Roman Character Volume 17 page 292-293. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=510&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=510&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=510&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=510&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=510              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :