ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

page291.

Sārīputtasaṃyuttaṃ [508] Ekaṃ samayaṃ āyasmā sārīputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho āyasmā sārīputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ 1- piṇḍāya pāvisi sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena andhavanaṃ tenupasaṅkami divāvihārāya andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ 2- nisīdi. {508.1} Atha kho āyasmā sārīputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena jetavanaṃ anāthapiṇḍikassa ārāmo tenupasaṅkami . Addasā kho āyasmā ānando āyasmantaṃ sārīputtaṃ dūratova āgacchantaṃ disvāna āyasmantaṃ sārīputtaṃ etadavoca vippasannāni kho te āvuso sārīputta indriyāni parisuddho mukhavaṇṇo pariyodāto katamenāyasmā sārīputto ajja vihārena vihāsīti. {508.2} Idhāhaṃ āvuso vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ āvuso na evaṃ hoti ahaṃ paṭhamaṃ jhānaṃ samāpajjāmīti vā ahaṃ paṭhamaṃ jhānaṃ samāpannoti vā ahaṃ paṭhamā jhānā vuṭṭhitoti vāti . Tathā hi panāyasmato sārīputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā tasmā āyasmato sārīputtassa na evaṃ hoti @Footnote: 1 Po. sāvatthiyaṃ . 2 Po. divāvihāratthāya.

--------------------------------------------------------------------------------------------- page292.

Ahaṃ paṭhamaṃ jhānaṃ samāpajjāmīti vā ahaṃ paṭhamaṃ jhānaṃ samāpannoti vā ahaṃ paṭhamā jhānā vuṭṭhitoti vāti.


             The Pali Tipitaka in Roman Character Volume 17 page 291-292. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=508&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=508&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=508&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=508&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=508              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8341              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8341              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :