ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [459]   Sāvatthī  .  tatra  kho  .  kismiṃ  nu  kho  bhikkhave  sati
kiṃ   upādāya   kiṃ   abhinivissa   evaṃ   diṭṭhi   uppajjati   na   vātā
vāyanti   na   najjo  sandanti  na  gabbhiniyo  vijāyanti  na  candimasuriyā
udenti   vā   apenti   vā   esikaṭṭhāyiṭṭhitāti  .  bhagavaṃmūlakā  no
bhante   dhammā   .pe.   rūpe  kho  bhikkhave  sati  rūpaṃ  upādāya  rūpaṃ
abhinivissa    evaṃ    diṭṭhi   uppajjati   na   vātā   vāyanti   .pe.
Esikaṭṭhāyiṭṭhitāti   .   vedanāya   sati   .pe.   saññāya   sati  .
Saṅkhāresu   sati   .   viññāṇe   sati   viññāṇaṃ   upādāya   viññāṇaṃ
abhinivissa    evaṃ    diṭṭhi   uppajjati   na   vātā   vāyanti   .pe.
Esikaṭṭhāyiṭṭhitāti.
     [460]  Taṃ  kiṃ  maññatha  bhikkhave  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ    bhante    .pe.   vipariṇāmadhammaṃ   api   nu   taṃ   anupādāya
evaṃ  diṭṭhi  uppajjeyya  na  vātā  vāyanti .pe. Esikaṭṭhāyiṭṭhitāti.
No  hetaṃ  bhante  .  iti  kho  bhikkhave  yadaniccaṃ  taṃ  dukkhaṃ  tasmiṃ  sati
tadupādāya   evaṃ   diṭṭhi   uppajjati   na   vātā  vāyanti  na  najjo
sandanti    na    gabbhiniyo    vijāyanti    na    candimasuriyā   udenti
vā    apenti    vā    esikaṭṭhāyiṭṭhitāti    .    vedanā   .pe.
Saññā   .    saṅkhārā   .   viññāṇaṃ   niccaṃ   vā  aniccaṃ  vāti .
@Footnote: 1 Ma. tatiyagamanavagga-navātasutta.
Aniccaṃ    bhante    .pe.   vipariṇāmadhammaṃ   api   nu   taṃ   anupādāya
evaṃ  diṭṭhi  uppajjeyya  na  vātā  vāyanti .pe. Esikaṭṭhāyiṭṭhitāti.
No  hetaṃ  bhante  .  iti  kho  bhikkhave  yadaniccaṃ  taṃ  dukkhaṃ  tasmiṃ  sati
tadupādāya   evaṃ   diṭṭhi   uppajjati   .pe.   esikaṭṭhāyiṭṭhitāti  .
(chabbīsaṃ vitthāretabbāni). [1]-



             The Pali Tipitaka in Roman Character Volume 17 page 271-272. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=459&items=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=459&items=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=459&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=459&items=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=459              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8310              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8310              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :