ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [427]   Sāvatthī   .  kismiṃ  nu  kho  bhikkhave  sati  kiṃ  upādāya
kiṃ   abhinivissa   evaṃ   diṭṭhi  uppajjati  karato  1-  kārayato  chindato
chedāpayato  pacato  2-  pacāpayato  socato  socāpayato  3-  kilamato
kilamāpayato     phandato    phandāpayato    pāṇamatipātāpayato    adinnaṃ
ādiyato  sandhiṃ  chindato  nillopaṃ  harato  ekāgārikaṃ  karoto paripanthe
tiṭṭhato   paradāraṃ   gacchato   musā   bhaṇato   karato  na  kariyati  pāpaṃ
khurapariyantena   cepi   cakkena   yo   imissā   paṭhaviyā  pāṇe  ekaṃ
maṃsakhalaṃ    ekaṃ   maṃsapuñjaṃ   kareyya   natthi   tatonidānaṃ   pāpaṃ   natthi
pāpassa    āgamo   dakkhiṇañcepi   gaṅgāya   tīraṃ   gaccheyya   hananto
ghātento   chindanto   chedāpento   pacanto  pacāpento  4-  natthi
tatonidānaṃ    pāpaṃ   natthi   pāpassa   āgamo   uttarañcepi   gaṅgāya
tīraṃ  gaccheyya  dadanto  dāpento  5-  yajanto  yajāpento  6- natthi
tatonidānaṃ    puññaṃ    natthi    puññassa    āgamo    dānena   damena
saṃyamena   saccavajjena   natthi   puññaṃ   natthi   puññassa   āgamoti  .
Bhagavaṃmūlakā   no   bhante   dhammā   .pe.   rūpe   kho  bhikkhave  sati
rūpaṃ    upādāya    rūpaṃ   abhinivissa   evaṃ   diṭṭhi   uppajjati   karato
kārayato    .pe.    natthi    puññaṃ    natthi   puññassa   āgamo  .
Vedanāya    sati   .pe.   saññāya   sati   .   saṅkhāresu   sati  .
@Footnote: 1 Ma. karoto .  2 Yu. vadhato vadhāpayato. 3 Yu. socayato. 4 Ma. Yu. pācento.
@5 Po. dadāpento .  6 Yu. yājento.
Viññāṇe    sati    viññāṇaṃ    upādāya    viññāṇaṃ   abhinivissa   evaṃ
diṭṭhi    uppajjati    karato   kārayato   .pe.   natthi   puññaṃ   natthi
puññassa āgamo.
     [428]  Taṃ  kiṃ  maññatha  bhikkhave  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ    bhante    .pe.   vipariṇāmadhammaṃ   api   nu   taṃ   anupādāya
evaṃ   diṭṭhi   uppajjeyya   karato   kārayato   .pe.   natthi   puññaṃ
natthi   puññassa   āgamoti   .  no  hetaṃ  bhante  .  vedanā  .pe.
Saññā   .  saṅkhārā  .  viññāṇaṃ  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ
bhante  .pe.  api  nu  taṃ  anupādāya  evaṃ  diṭṭhi  uppajjeyya  karato
kārayato   .pe.   natthi  puññassa  āgamoti  .  no  hetaṃ  bhante .
Yampidaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ  pattaṃ  pariyesitaṃ  anuvicaritaṃ  manasā
taṃpi   niccaṃ   vā  aniccaṃ  vāti  .  aniccaṃ  bhante  .pe.  api  nu  taṃ
anupādāya    evaṃ    diṭṭhi   uppajjeyya   karato   kārayato   .pe.
Natthi puññaṃ natthi puññassa āgamoti. No hetaṃ bhante.
    Yato  kho  bhikkhave  ariyasāvakassa  imesu  chasu ṭhānesu kaṅkhā pahīnā
hoti   dukkhepissa   kaṅkhā   pahīnā   hoti   .pe.  dukkhanirodhagāminiyā
paṭipadāyapissa  kaṅkhā  pahīnā  hoti  .  ayaṃ  vuccati  bhikkhave ariyasāvako
sotāpanno avinipātadhammo niyato sambodhiparāyanoti.



             The Pali Tipitaka in Roman Character Volume 17 page 256-257. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=427&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=427&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=427&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=427&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=427              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8168              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8168              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :