ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [321]   Evaṃ   vutte   so   bhikkhu  bhagavantaṃ  etadavoca  vijjā
vijjāti   bhante   vuccati   katamā   nu  kho  bhante  vijjā  kittāvatā
ca vijjāgato hotīti.
     {321.1}  Idha  bhikkhu  sutavā ariyasāvako samudayadhammaṃ rūpaṃ samudayadhammaṃ
rūpanti   yathābhūtaṃ   pajānāti   vayadhammaṃ   rūpaṃ   vayadhammaṃ  rūpanti  yathābhūtaṃ
pajānāti    samudayavayadhammaṃ    rūpaṃ    samudayavayadhammaṃ    rūpanti    yathābhūtaṃ
pajānāti    samudayadhammaṃ    vedanaṃ    samudayadhammā    vedanāti   yathābhūtaṃ
pajānāti   vayadhammaṃ   vedanaṃ   vayadhammā   vedanāti   yathābhūtaṃ  pajānāti
samudayavayadhammaṃ   vedanaṃ   samudayavayadhammā   vedanāti   yathābhūtaṃ   pajānāti
samudayadhammaṃ   saññaṃ  .pe.  pajānāti  samudayadhamme  saṅkhāre  samudayadhammā
saṅkhārāti  yathābhūtaṃ  pajānāti  vayadhamme  saṅkhāre  vayadhammā  saṅkhārāti
yathābhūtaṃ   pajānāti  samudayavayadhamme  saṅkhāre  samudayavayadhammā  saṅkhārāti
yathābhūtaṃ    pajānāti    samudayadhammaṃ    viññāṇaṃ   samudayadhammaṃ   viññāṇanti
yathābhūtaṃ     pajānāti     vayadhammaṃ    viññāṇaṃ    vayadhammaṃ    viññāṇanti
yathābhūtaṃ      pajānāti     samudayavayadhammaṃ     viññāṇaṃ     samudayavayadhammaṃ
viññāṇanti    yathābhūtaṃ    pajānāti   .   ayaṃ   vuccati   bhikkhu   vijjā
ettāvatā ca vijjāgato hotīti.



             The Pali Tipitaka in Roman Character Volume 17 page 210. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=321&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=321&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=321&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=321&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=321              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8047              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8047              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :