ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [31]  Sāvatthiyaṃ  .  tatra  kho  .pe. Upādānaparitassanañca 4- vo
bhikkhave   desissāmi   anupādānaaparitassanañca   5-   taṃ  suṇātha  sādhukaṃ
manasikarotha   bhāsissāmīti   .   evaṃ  bhanteti  kho  te  bhikkhū  bhagavato
paccassosuṃ. Bhagavā etadavoca
     [32]  Kathañca  bhikkhave  upādānaparitassanā  hoti  .  idha  bhikkhave
assutavā    puthujjano    ariyānaṃ    adassāvī   ariyadhammassa   akovido
ariyadhamme   avinīto   sappurisānaṃ   adassāvī   sappurisadhammassa  akovido
@Footnote: 1 Ma. sāvatthinidānaṃ. Yu. sāvatthi .  2 Po. paṭisallāno .  3 Ma. Yu.
@vitthāretabbo .  4 Ma. Yu. upādāparitassanañca .  5 Ma. Yu. anupādāaparitassanañca.
Sappurisadhamme    avinīto    rūpaṃ   attato   samanupassati   rūpavantaṃ   vā
attānaṃ  attani  vā  rūpaṃ  rūpasmiṃ  vā  attānaṃ  tassa  taṃ  rūpaṃ vipariṇamati
aññathā   hoti   tassa   rūpavipariṇāmaññathābhāvā   rūpavipariṇāmānuparivatti-
viññāṇaṃ    hoti    tassa    rūpavipariṇāmānuparivattijā   paritassanādhamma-
samuppādā    cittaṃ    pariyādāya    tiṭṭhanti    cetaso   pariyādānā
uttāsavā ca hoti vighātavā ca apekkhavā ca upādāya ca paritassati.
     {32.1}   Vedanaṃ  attato  samanupassati  vedanāvantaṃ  vā  attānaṃ
attani  vā  vedanaṃ  vedanāya  vā  attānaṃ  tassa  sā vedanā vipariṇamati
aññathā     hoti     tassa     vedanāvipariṇāmaññathābhāvā    vedanā-
vipariṇāmānuparivattiviññāṇaṃ    hoti   tassa   vedanāvipariṇāmānuparivattijā
paritassanādhammasamuppādā     cittaṃ     pariyādāya    tiṭṭhanti    cetaso
pariyādānā  uttāsavā  ca  hoti  vighātavā  ca  apekkhavā  ca upādāya
ca paritassati.
     {32.2}   Saññaṃ   attato  samanupassati  .pe.  saṅkhāre  attato
samanupassati  saṅkhāravantaṃ  vā  attānaṃ  attani  vā  saṅkhāre  saṅkhāresu
vā   attānaṃ   tassa  te  saṅkhārā  vipariṇamanti  aññathā  honti  tassa
saṅkhārānaṃ      vipariṇāmaññathābhāvā     saṅkhāravipariṇāmānuparivattiviññāṇaṃ
hoti    tassa    saṅkhāravipariṇāmānuparivattijā    paritassanādhammasamuppādā
cittaṃ   pariyādāya   tiṭṭhanti  cetaso  pariyādānā  uttāsavā  ca  hoti
vighātavā   ca   apekkhavā   ca   upādāya   ca  paritassati  .  viññāṇaṃ
Attato    samanupassati    viññāṇavantaṃ    vā    attānaṃ   attani   vā
viññāṇaṃ     viññāṇasmiṃ     vā     attānaṃ    tassa    taṃ    viññāṇaṃ
vipariṇamati     aññathā     hoti     tassa    viññāṇavipariṇāmaññathābhāvā
viññāṇavipariṇāmānuparivattiviññāṇaṃ       hoti       tassa      viññāṇa-
vipariṇāmānuparivattijā    paritassanādhammasamuppādā    cittaṃ    pariyādāya
tiṭṭhanti   cetaso   pariyādānā   uttāsavā   ca   hoti  vighātavā  ca
apekkhavā   ca   upādāya   ca   paritassati   .   evaṃ   kho  bhikkhave
upādānaparitassanā hoti.
     [33]   Kathañca   bhikkhave   anupādānaaparitassanā   hoti   .  idha
bhikkhave   sutavā   ariyasāvako   ariyānaṃ  dassāvī  ariyadhammassa  kovido
ariyadhamme    suvinīto   sappurisānaṃ   dassāvī   sappurisadhammassa   kovido
sappurisadhamme   suvinīto   na   rūpaṃ   attato   samanupassati   na  rūpavantaṃ
vā  attānaṃ  na  attani  vā  rūpaṃ  na  rūpasmiṃ  vā  attānaṃ tassa taṃ rūpaṃ
vipariṇamati     aññathā    hoti    tassa    rūpavipariṇāmaññathābhāvā    na
rūpavipariṇāmānuparivattiviññāṇaṃ          hoti         tassa         na
rūpavipariṇāmānuparivattijā         paritassanādhammasamuppādā         cittaṃ
pariyādāya   tiṭṭhanti   cetaso   apariyādānā   na   ceva   uttāsavā
hoti na vighātavā na apekkhavā anupādāya ca na paritassati.
     {33.1}   Na   vedanaṃ   attato   samanupassati   na   vedanāvantaṃ
vā    attānaṃ    na    attani    vā   vedanaṃ   na   vedanāya   vā
attānaṃ      tassa      sā      vedanā      vipariṇamati     aññathā
Hoti      tassa      vedanāvipariṇāmaññathābhāvā     na      vedanā-
vipariṇāmānuparivattiviññāṇaṃ      hoti      tassa     na      vedanā-
vipariṇāmānuparivattijā         paritassanādhammasamuppādā          cittaṃ
pariyādāya   tiṭṭhanti   cetaso   apariyādānā   na   ceva   uttāsavā
hoti na vighātavā na apekkhavā anupādāya ca na paritassati.
     {33.2}   Na   saññaṃ   .pe.  na  saṅkhāre  attato  samanupassati
na  saṅkhāravantaṃ  vā  attānaṃ  na  attani  vā  saṅkhāre  na  saṅkhāresu
vā   attānaṃ   tassa   te   saṅkhārā   vipariṇamanti   aññathā   honti
tassa     saṅkhāravipariṇāmaññathābhāvā    na    saṅkhāravipariṇāmānuparivatti-
viññāṇaṃ      hoti      tassa     na     saṅkhāravipariṇāmānuparivattijā
paritassanādhammasamuppādā     cittaṃ     pariyādāya    tiṭṭhanti    cetaso
apariyādānā   na  ceva  uttāsavā  hoti  na  vighātavā  na  apekkhavā
anupādāya ca na paritassati.
     {33.3}   Na   viññāṇaṃ   attato   samanupassati   na  viññāṇavantaṃ
vā   attānaṃ   na  attani  vā  viññāṇaṃ  na  viññāṇasmiṃ  vā  attānaṃ
tassa    taṃ   viññāṇaṃ   vipariṇamati   aññathā   hoti   tassa   viññāṇa-
vipariṇāmaññathābhāvā        na       viññāṇavipariṇāmānuparivattiviññāṇaṃ
hoti   tassa   na  viññāṇavipariṇāmānuparivattijā  paritassanādhammasamuppādā
cittaṃ  pariyādāya  tiṭṭhanti  cetaso  apariyādānā  na  ceva  uttāsavā
hoti  na  vighātavā  na  apekkhavā  anupādāya  ca  na paritassati. Evaṃ
kho bhikkhave anupādānaaparitassanā hotīti.



             The Pali Tipitaka in Roman Character Volume 17 page 20-23. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=31&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=31&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=31&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=31&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=31              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6346              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6346              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :