ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [257]   Seyyathāpi  bhikkhave  sā  gaddūlabandho  daḷhe  khīle  vā
thambhe   vā  upanibandho  2-  tameva  khīlaṃ  vā  thambhaṃ  vā  anuparidhāvati
anuparivattati   .   evameva  kho  bhikkhave  assutavā  puthujjano  ariyānaṃ
adassāvī   .pe.   sappurisadhamme   avinīto   rūpaṃ   attato  samanupassati
.pe.   vedanaṃ    attato  samanupassati  .  saññaṃ  .  saṅkhāre  attato
samanupassati    .    viññāṇaṃ   attato   samanupassati   viññāṇavantaṃ   vā
attānaṃ   attani   vā   viññāṇaṃ   viññāṇasmiṃ   vā   attānaṃ  .  so
rūpaññeva   anuparidhāvati   anuparivattati   vedanaññeva   .  saññaññeva .
Saṅkhāre   yeva   .   viññāṇaññeva  anuparidhāvati  anuparivattati  .  so
rūpaṃ   anuparidhāvaṃ   anuparivattaṃ   vedanaṃ   .   saññaṃ   .   saṅkhāre .
Viññāṇaṃ    anuparidhāvaṃ    anuparivattaṃ    na    parimuccati    rūpamhā   na
parimuccati    vedanāya    na    parimuccati    saññāya    na    parimuccati
saṅkhārehi    na    parimuccati    viññāṇamhā   na   parimuccati   jātiyā
jarāya     maraṇena    sokehi    paridevehi    dukkhehi    domanassehi
upāyāsehi na parimuccati dukkhasmāti vadāmi.
     {257.1}   Sutavā   ca   kho   bhikkhave   ariyasāvako   ariyānaṃ
dassāvī      .pe.      sappurisadhamme      suvinīto      na     rūpaṃ
@Footnote: 1 Ma. Yu. baddūlabaddho .  2 Po. uparibandho. Ma. Yu. upanibaddho.
Attato   samanupassati  .  na  vedanaṃ  .  na  saññaṃ  .  na  saṅkhāre .
Na     viññāṇaṃ     attato    samanupassati    na    viññāṇavantaṃ    vā
attānaṃ   na   attani   vā   viññāṇaṃ  na  viññāṇasmiṃ  vā  attānaṃ .
So    rūpaṃ    nānuparidhāvati    nānuparivattati   vedanaṃ   .   saññaṃ  .
Saṅkhāre   .   viññāṇaṃ   nānuparidhāvati   nānuparivattati   .   so  rūpaṃ
ananuparidhāvaṃ   ananuparivattaṃ   vedanaṃ  .  saññaṃ  .  saṅkhāre  .  viññāṇaṃ
ananuparidhāvaṃ    ananuparivattaṃ   parimuccati   rūpamhā   parimuccati   vedanāya
parimuccati    saññāya    parimuccati   saṅkhārehi   parimuccati   viññāṇamhā
parimuccati   jātiyā   jarāya   maraṇena   sokehi   paridevehi   dukkhehi
domanassehi upāyāsehi parimuccati dukkhasmāti vadāmīti.



             The Pali Tipitaka in Roman Character Volume 17 page 182-183. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=257&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=257&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=257&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=257&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=257              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7854              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7854              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :