ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [242]  Ekaṃ  samayaṃ  bhagavā  ayujjhāyaṃ  4-  viharati  gaṅgāya nadiyā
tīre   .   tatra   kho   bhagavā  bhikkhū  āmantesi  seyyathāpi  bhikkhave
ayaṃ   gaṅgā   nadī   mahantaṃ  pheṇapiṇḍaṃ  5-  āvaheyya  tamenaṃ  cakkhumā
puriso  passeyya  nijjhāyeyya  yoniso  upaparikkheyya  tassa  6- passato
nijjhāyato   yoniso   upaparikkhato   rittakaññeva  khāyeyya  tucchakaññeva
khāyeyya    asārakaññeva   khāyeyya   kiñhi  siyā  bhikkhave  pheṇapiṇḍe
sāro  .  evameva  kho  bhikkhave  yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ 7-
.pe.   yaṃ   dūre   santike  vā  taṃ  bhikkhu  passati  nijjhāyati  yoniso
upaparikkhati    tassa    passato    nijjhāyato    yoniso    upaparikkhato
rittakaññeva    khāyati    tucchakaññeva    khāyati   asārakaññeva   khāyati
kiñhi siyā bhikkhave rūpe sāro.
     [243]  Seyyathāpi  bhikkhave  saradasamaye thullaphusitake deve vassante
udake   udakapubbuḷaṃ   8-  uppajjati  ceva  nirujjhati  ca  tamenaṃ  cakkhumā
@Footnote: 1 saṃvaddhanti pāṭho .  2 Po. Yu. loke jātoti dve pāṭhā na dissati.
@3 saṃvaddhoti vā pāṭho .  4 Yu. ayojjhāyaṃ .  5 Po. pheṇupiṇḍaṃ.
@6 Ma. Yu. tanti dissati. 7 Yu. atitānāgataṃ .  8 udakabubbuḷantipi pāṭho.

--------------------------------------------------------------------------------------------- page172.

Puriso passeyya nijjhāyeyya yoniso upaparikkheyya tassa passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya kiñhi siyā bhikkhave udakapubbuḷe sāro . evameva kho bhikkhave yā kāci vedanā atītānāgatapaccuppannā .pe. yā dūre santike vā taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati tassa passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiñhi siyā bhikkhave vedanāya sāro. [244] Seyyathāpi bhikkhave gimhānaṃ pacchime māse ṭhite majjhantike kāle marīci 1- phandati tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya tassa passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya .pe. kiñhi siyā bhikkhave marīcikāya sāro. Evameva kho bhikkhave yā kāci saññā .pe. [245] Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tiṇhaṃ kudhāriṃ ādāya vanaṃ paviseyya so tattha passeyya mahantaṃ kadalikkhandhaṃ ujuṃ navaṃ akukkujakajātaṃ 2- tamenaṃ mūle chindeyya mūle chetvā agge chindeyya agge chetvā pattavaṭṭiṃ vinibbhujjeyya so tattha pattavaṭṭiṃ vinibbhujjanto @Footnote: 1 Ma. Yu. marīcikā. 2 Sī. akukkajātaṃ. Po. akatajajātaṃ. Ma. akukkukajātaṃ.

--------------------------------------------------------------------------------------------- page173.

Phegguṃpi nādhigaccheyya kuto sāraṃ tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya tassa passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya kiñhi siyā bhikkhave kadalikkhandhe sāro . Evameva kho bhikkhave ye keci saṅkhārā atītānāgatapaccuppannā .pe. ye dūre santike vā taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati tassa passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiñhi siyā bhikkhave saṅkhāresu sāro. [246] Seyyathāpi bhikkhave māyākāro vā māyākārantevāsī vā cātummahāpathe 1- māyaṃ vidaṃseyya tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya tassa passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya kiñhi siyā bhikkhave māyāya sāro . Evameva kho bhikkhave yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ .pe. yaṃ dūre santike vā taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati tassa passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiñhi siyā bhikkhave viññāṇe sāro . evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmiṃpi nibbindati vedanāyapi . saññāyapi . @Footnote: 1 Yu. mahāpathe.

--------------------------------------------------------------------------------------------- page174.

Saṅkhāresupi . viññāṇasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti .pe. nāparaṃ itthattāyāti pajānātīti. Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā [247] Pheṇapiṇḍūpamaṃ rūpaṃ vedanā pubbuḷūpamā marīcikūpamā saññā saṅkhārā kadalūpamā māyūpamañca viññāṇaṃ desitādiccabandhunā 1-. Yathā 2- yathā nijjhāyati yoniso upaparikkhati rittakaṃ tucchakaṃ hoti yo naṃ passati yoniso. Imañca kāyaṃ ārabbha bhūripaññena desitaṃ pahānaṃ 3- tiṇṇaṃ dhammānaṃ rūpaṃ passatha chaḍḍitaṃ. Āyu usmā ca viññāṇaṃ yadā kāyaṃ jahantimaṃ apaviṭṭho tadā seti parabhattaṃ acetanaṃ. Etādisāyaṃ santāno māyāyaṃ bālalāpinī vadhako eko 4- akkhāto sāro ettha na vijjati. Evaṃ khandhe avekkheyya bhikkhu āraddhavīriyo divā vā yadi vā ratti 5- sampajāno paṭissato. Pajahe 6- sabbasaṃyogaṃ kareyya saraṇattano careyyādittasīsova patthayaṃ accutaṃ padanti. @Footnote: 1 Yu. dīpitādiccabandhunā . 2 Po. yathā naṃ nijjhati . 3 Po. pahāsi. Ma. pahānā. @4 Ma. esa. Yu. eso . 5 Ma. Yu. rattiṃ . 6 Ma. Yu. jaheyya.


             The Pali Tipitaka in Roman Character Volume 17 page 171-174. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=242&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=242&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=242&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=242&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=242              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7714              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7714              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :