ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [208]  Ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati  mahāvane kūṭāgāra-
sālāyaṃ   .   tena   kho  pana  samayena  āyasmā  anurādho  bhagavato
avidūre   araññakuṭikāyaṃ   viharati   .   atha  kho  sambahulā  aññatitthiyā
paribbājakā    yenāyasmā    anurādho    tenupasaṅkamiṃsu   upasaṅkamitvā
āyasmatā   anurādhena   saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te
aññatitthiyā   paribbājakā   āyasmantaṃ   anurādhaṃ   etadavocuṃ  yo  so
āvuso   anurādha   tathāgato   uttamapuriso   paramapuriso  paramapattipatto
taṃ   tathāgato   imesu   catūsu   ṭhānesu  paññāpayamāno  paññapeti  2-
hoti   tathāgato   parammaraṇāti   vā   na  hoti  tathāgato  parammaraṇāti
vā   hoti   ca   na   ca   hoti   tathāgato   parammaraṇāti  vā  neva
hoti na na hoti tathāgato parammaraṇāti vāti 3-.
     {208.1}   Evaṃ   vutte  āyasmā  anurādho  te  aññatitthiye
paribbājake   etadavoca   yo   so   āvuso   tathāgato  uttamapuriso
paramapuriso    paramapattipatto   taṃ   tathāgato   aññatra   imehi   catūhi
ṭhānehi   paññāpayamāno   paññapeti   hoti  tathāgato  parammaraṇāti  vā
na  hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti
vā  neva  hoti  na  na  hoti  tathāgato parammaraṇāti vāti. Evaṃ vutte
@Footnote: 1 Yu. idamavoca āyasmā sārīputto. attamano āyasmā yamako āyasmato
@sārīputtassa bhāsitaṃ abhinandītīti dissati .   2 Po. Ma. Yu. paññāpeti
@3 Po. Yu. vā.
Te   aññatitthiyā   paribbājakā   āyasmantaṃ   anurādhaṃ  etadavocuṃ  so
cāyaṃ   bhikkhu   navo   bhavissati   acirapabbajito  thero  vā  pana  bālo
abyattoti   .  atha  kho  aññatitthiyā  paribbājakā  āyasmantaṃ  anurādhaṃ
navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṃsu.
     [209]   Atha   kho   āyasmato  anurādhassa  acirapakkantesu  tesu
aññatitthiyesu  paribbājakesu  etadahosi  sace  kho  maṃ  te  aññatitthiyā
paribbājakā   uttariṃ   [1]-   puccheyyuṃ   kathaṃ   byākaramāno  na  2-
khvāhaṃ   tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ   vuttavādī  ceva  bhagavato
assaṃ   na   ca   bhagavantaṃ   abhūtena   abbhācikkheyyaṃ  dhammassa  cānudhammaṃ
byākareyyaṃ   na   ca   koci   sahadhammiko   vādānupāto  3-  gārayhaṃ
ṭhānaṃ   āgaccheyyāti   .  atha  kho  āyasmā  anurādho  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā    .pe.    ekamantaṃ    nisinno    kho
āyasmā   anurādho   bhagavantaṃ   etadavoca   idhāhaṃ   bhante   bhagavato
avidūre    araññakuṭikāyaṃ    viharāmi    atha    kho   bhante   sambahulā
aññatitthiyā    paribbājakā    yenāhaṃ    tenupasaṅkamiṃsu    .pe.    maṃ
etadavocuṃ  yo  so  āvuso  anurādha  tathāgato  uttamapuriso paramapuriso
paramapattipatto   taṃ   tathāgato   imesu   catūsu  ṭhānesu  paññāpayamāno
paññapeti   hoti   tathāgato   parammaraṇāti   vā   na   hoti  tathāgato
parammaraṇāti   vā   hoti   ca   na   ca   hoti  tathāgato  parammaraṇāti
@Footnote: 1 Ma. Yu. pañhaṃ .  2 Po. Ma. Yu. nu .  3 vādānuvādotipi pāṭho.
Vā neva hoti na na hoti tathāgato parammaraṇāti vāti.
     {209.1}   Evaṃ  vuttāhaṃ  bhante  te  aññatitthiye  paribbājake
etadavocaṃ   yo   so   āvuso   tathāgato   uttamapuriso   paramapuriso
paramapattipatto    taṃ    tathāgato    aññatra   imehi   catūhi   ṭhānehi
paññāpayamāno    paññapeti    hoti    tathāgato    parammaraṇāti    vā
.pe.  neva  hoti  na  na  hoti  tathāgato  parammaraṇāti  vāti . Evaṃ
vutte   bhante   te   aññatitthiyā   paribbājakā   maṃ  etadavocuṃ  so
cāyaṃ   bhikkhu   navo   bhavissati   acirapabbajito  thero  vā  pana  bālo
abyattoti   .   atha   kho   maṃ  bhante  te  aññatitthiyā  paribbājakā
navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṃsu.
     {209.2}  Tassa  mayhaṃ  bhante  acirapakkantesu  tesu aññatitthiyesu
paribbājakesu   etadahosi  sace  kho  maṃ  te  aññatitthiyā  paribbājakā
uttariṃ  puccheyyuṃ  kathaṃ  byākaramāno  na  1-  khvāhaṃ  tesaṃ aññatitthiyānaṃ
paribbājakānaṃ    vuttavādī   ceva   bhagavato   assaṃ   na   ca   bhagavantaṃ
abhūtena    abbhācikkheyyaṃ   dhammassa   cānudhammaṃ   byākareyyaṃ   na   ca
koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti.
     [210]  Taṃ  kiṃ  maññasi  anurādha  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ   bhante   .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ
bhante    .    yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ
samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti  .  no
@Footnote: 1 Po. Ma. Yu. nu.
Hetaṃ   bhante   .   vedanā   .   saññā   .  saṅkhārā  .  viññāṇaṃ
niccaṃ   vā   aniccaṃ   vāti   .   aniccaṃ   bhante  .pe.  tasmā  tiha
.pe. Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānāti.
     [211]     Taṃ     kiṃ    maññasi    anurādha    rūpaṃ    tathāgatoti
samanupassasīti  .  no  hetaṃ  bhante  .  vedanaṃ  .  saññaṃ . Saṅkhāre.
Viññāṇaṃ tathāgatoti samanupassasīti. No hetaṃ bhante.
     [212]    Taṃ    kiṃ    maññasi    anurādha    rūpasmiṃ    tathāgatoti
samanupassasīti   .   no   hetaṃ   bhante   .  aññatra  rūpā  tathāgatoti
samanupassasīti   .   no   hetaṃ   bhante   .  vedanāya  .pe.  aññatra
vedanāya   .pe.   saññāya   .   aññatra  saññāya  .  saṅkhāresu .
Aññatra    saṅkhārehi    .    viññāṇasmiṃ    .    aññatra   viññāṇā
tathāgatoti samanupassasīti. No hetaṃ bhante.
     [213]   Taṃ  kiṃ  maññasi  anurādha  rūpaṃ  .  vedanā  .  saññā .
Saṅkhārā. Viññāṇaṃ tathāgatoti samanupassasīti. No hetaṃ bhante.
     [214]   Taṃ   kiṃ   maññasi   anurādha   ayaṃ   so  arūpī  avedano
asaññī    asaṅkhāro   aviññāṇo   tathāgatoti   samanupassasīti   .   no
hetaṃ   bhante   .   ettha  ca  te  anurādha  diṭṭheva  dhamme  saccato
tathato   1-  tathāgato  anupalabbhiyamāno  kallaṃ  nu  te  taṃ  veyyākaraṇaṃ
yo   so   āvuso   tathāgato  uttamapuriso  paramapuriso  paramapattipatto
@Footnote: 1 evaṃ vuttākārena veditabbaṃ.
Taṃ    tathāgato    aññatra    imehi   catūhi   ṭhānehi   paññāpayamāno
paññapeti   hoti   tathāgato   parammaraṇāti   vā   na   hoti  tathāgato
parammaraṇāti   vā   hoti   ca   na   ca   hoti  tathāgato  parammaraṇāti
vā   neva   hoti   na   na   hoti   tathāgato  parammaraṇāti  vāti .
No   hetaṃ   bhante   .   sādhu  sādhu  anurādha  pubbe  cāhaṃ  anurādha
etarahi ca dukkhañceva paññapemi dukkhassa ca nirodhanti.



             The Pali Tipitaka in Roman Character Volume 17 page 141-145. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=208&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=208&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=208&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=208&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=208              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7537              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7537              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :