ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [2]   Atha   kho   nakulapitā  gahapati  bhagavato  bhāsitaṃ  abhinanditvā
anumoditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
yenāyasmā    sārīputto    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
sārīputtaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnaṃ  kho
nakulapitaraṃ   gahapatiṃ   āyasmā   sārīputto  etadavoca  vippasannāni  1-
kho    te    gahapati   indriyāni   parisuddho   mukhavaṇṇo   pariyodāto
alattha  no  ajja  bhagavato  sammukhā  dhammiṃ  kathaṃ  savanāyāti . Kiñhi 2-
no   siyā  bhante  idānāhaṃ  bhante  bhagavatā  dhammiyā  kathāya  amatena
abhisittoti.
     {2.1}   Yathākathaṃ   pana   tvaṃ   gahapati  bhagavatā  dhammiyā  kathāya
amatena   abhisittoti   .   idhāhaṃ   bhante   yena  bhagavā  tenupasaṅkamiṃ
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃ  .  ekamantaṃ
nisinno   khohaṃ   bhante   bhagavantaṃ   etadavocaṃ  ahamasmi  bhante  jiṇṇo
vuḍḍho      mahallako     addhagato     vayoanuppatto     āturakāyo
abhikkhaṇātaṅko     aniccadassāvī    kho    panāhaṃ    bhante    bhagavato
manobhāvanīyānañca   bhikkhūnaṃ   ovadatu   maṃ   bhante  bhagavā  anusāsatu  maṃ
bhante   bhagavā   yaṃ   mama   assa  dīgharattaṃ  hitāya  sukhāyāti  .  evaṃ
@Footnote: 1 Po. abhippasannāni .  2 Ma. kathaṃ.

--------------------------------------------------------------------------------------------- page3.

Vutte maṃ bhante bhagavā etadavoca evametaṃ gahapati evametaṃ gahapati āturo hāyaṃ 1- gahapati kāyo aṇḍabhūto pariyonaddho yo hi gahapati imaṃ kāyaṃ pariharanto muhuttaṃpi ārogyaṃ paṭijāneyya kimaññatra bālyā tasmā tiha te gahapati evaṃ sikkhitabbaṃ āturakāyassa me sato cittaṃ anāturaṃ bhavissatīti evaṃ hi te gahapati sikkhitabbanti . evaṃ khvāhaṃ bhante bhagavā dhammiyā kathāya amatena abhisittoti.


             The Pali Tipitaka in Roman Character Volume 17 page 2-3. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=2&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=2&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=2&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=2&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=2              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6017              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6017              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :