ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [198]   Ekaṃ   samayaṃ   āyasmā   sārīputto   sāvatthiyaṃ  viharati
@Footnote: 1 Ma. ramaṇīyanti .  2 Ma. ahamāmisadhammānuggahena mamovādena mamānusāsaniyāti.
Jetavane   anāthapiṇḍikassārāme   .  tena  kho  pana  samayena  yamakassa
nāma   bhikkhuno   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   hoti   tathāhaṃ
bhagavatā   dhammaṃ  desitaṃ  ājānāmi  yathā  1-  khīṇāsavo  bhikkhu  kāyassa
bhedā ucchijjati vinassati na hoti parammaraṇāti.
     {198.1}  Assosuṃ  kho  sambahulā  bhikkhū yamakassa kira nāma bhikkhuno
evarūpaṃ   pāpakaṃ  diṭṭhigataṃ  uppannaṃ  hoti  tathāhaṃ  bhagavatā  dhammaṃ  desitaṃ
ājānāmi  yathā  khīṇāsavo  bhikkhu kāyassa bhedā ucchijjati vinassati na hoti
parammaraṇāti  .  atha  kho  te  bhikkhū  yenāyasmā  yamako  tenupasaṅkamiṃsu
upasaṅkamitvā    āyasmatā    yamakena    saddhiṃ   sammodiṃsu   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinnā
kho  te  bhikkhū  āyasmantaṃ  yamakaṃ  etadavocuṃ  saccaṃ  kira te 2- āvuso
yamaka   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā   dhammaṃ
desitaṃ   ājānāmi   yathā   khīṇāsavo  bhikkhu  kāyassa  bhedā  ucchijjati
vinassati   na   hoti   parammaraṇāti   .  evaṃ  khvāhaṃ  āvuso  bhagavatā
dhammaṃ   desitaṃ   ājānāmi   yathā   khīṇāsavo   bhikkhu   kāyassa  bhedā
ucchijjati vinassati na hoti parammaraṇāti.
     {198.2}  Mā  āvuso  yamaka  evaṃ  avaca mā bhagavantaṃ abbhācikkhi
na  hi  sādhu  bhagavato  abbhakkhānaṃ na hi bhagavā evaṃ vadeyya khīṇāsavo bhikkhu
kāyassa  bhedā  ucchijjati  vinassati  na  hoti  parammaraṇāti . Evaṃpi kho
@Footnote: 1 Po. yathāpi .  2 votipi pāṭho.
Āyasmā   yamako  tehi  bhikkhūhi  vuccamāno  tatheva  taṃ  pāpakaṃ  diṭṭhigataṃ
thāmasā   parāmāsā   abhinivissaṃ   1-   voharati  tathāhaṃ  bhagavatā  dhammaṃ
desitaṃ   ājānāmi   yathā   khīṇāsavo  bhikkhu  kāyassa  bhedā  ucchijjati
vinassati na hoti parammaraṇāti.
     {198.3}  Yato  kho  te bhikkhū nāsakkhiṃsu āyasmantaṃ yamakaṃ etasmā
pāpakā  diṭṭhigatā  vivecetuṃ. Atha kho te bhikkhū uṭṭhāyāsanā yenāyasmā
sārīputto  tenupasaṅkamiṃsu  upasaṅkamitvā  āyasmantaṃ  sārīputtaṃ  etadavocuṃ
yamakassa   nāma   āvuso   sārīputta  bhikkhuno  evarūpaṃ  pāpakaṃ  diṭṭhigataṃ
uppannaṃ  tathāhaṃ  bhagavatā  dhammaṃ  desitaṃ  ājānāmi  yathā  khīṇāsavo bhikkhu
kāyassa   bhedā  ucchijjati  vinassati  na  hoti  parammaraṇāti  sādhāyasmā
sārīputto   yena  yamako  bhikkhu  tenupasaṅkamatu  anukampaṃ  upādāyāti .
Adhivāsesi kho āyasmā sārīputto tuṇhībhāvena.



             The Pali Tipitaka in Roman Character Volume 17 page 132-134. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=198&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=198&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=198&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=198&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=198              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7477              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7477              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :