ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [195]   Atha   kho   sambahulā  bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā   kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  āyasmā  bhante  tisso
bhagavato   pitucchāputto   sambahulānaṃ   bhikkhūnaṃ   evamāroceti  api  me
āvuso   madhurakajāto  viya  kāyo  disāpi  me  na  pakkhāyanti  dhammāpi
maṃ   nappaṭibhanti   thīnamiddhañca   me   cittaṃ  pariyādāya  tiṭṭhati  anabhirato
ca brahmacariyaṃ carāmi hoti ca me dhammesu vicikicchāti.
     {195.1}  Atha  kho  bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu
mama  vacanena  tissaṃ  bhikkhuṃ āmantehi satthā taṃ āvuso tissa āmantetīti.
Evaṃ  bhanteti  kho  so  bhikkhu  bhagavato  paṭissutvā  yenāyasmā  tisso
@Footnote: 1 Ma. Yu. pajānātīti .   2 Ma. Yu. idañca pana .  3 Yu. abhisametoti.
@4 Po. me nappaṭilabhanti .  5 Po. va.
Tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ   tissaṃ   etadavoca   satthā
taṃ   āvuso   tissa   āmantetīti   .  evaṃ  āvusoti  kho  āyasmā
tisso    tassa    bhikkhuno    paṭissutvā   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   tissaṃ   bhagavā   etadavoca  saccaṃ  kira  tvaṃ
tissa  sambahulānaṃ  bhikkhūnaṃ  evamārocesi  api  me  āvuso  madhurakajāto
viya  kāyo  .pe.  hoti  ca  me  dhammesu  vicikicchāti. Evaṃ bhante.
Taṃ    kiṃ    maññasi   tissa   rūpe   avītarāgassa   1-   avītatacchandassa
avītapemassa     avītapipāsassa    avītapariḷāhassa    avītataṇhassa    tassa
rūpassa      vipariṇāmaññathābhāvā      uppajjanti      sokaparidevadukkha-
domanassupāyāsāti. Evaṃ bhante.
     {195.2}  Sādhu  sādhu  tissa  evaṃ  hetaṃ  tissa hoti yathātaṃ rūpe
avītarāgassa  .  vedanāya  .  saññāya  .  saṅkhāresu avītarāgassa .pe.
Tesaṃ   saṅkhārānaṃ   vipariṇāmaññathābhāvā   uppajjanti   sokaparidevadukkha-
domanassupāyāsāti  .  evaṃ  bhante . Sādhu sādhu tissa evaṃ hetaṃ tissa
hoti   yathātaṃ   saṅkhāresu   avītarāgassa   .   viññāṇe   avītarāgassa
avītacchandassa       avītapemassa      avītapipāsassa      avītapariḷāhassa
avītataṇhassa     tassa    viññāṇassa    pariṇāmaññathābhāvā    uppajjanti
sokaparidevadukkhadomanassupāyāsāti   .   evaṃ   bhante   .  sādhu  sādhu
tissa evaṃ hetaṃ tissa hoti yathātaṃ viññāṇe avītarāgassa.
@Footnote: 1 Po. Ma. Yu. avigatarāgassa ... avigatataṇhassa .  2 Po. yathābhūtaṃ.



             The Pali Tipitaka in Roman Character Volume 17 page 129-130. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=195&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=195&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=195&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=195&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=195              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7459              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7459              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :