ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [191]  Sādhu  bhanteti  kho  so  bhikkhu  bhagavato bhāsitaṃ abhinanditvā
anumoditvā   bhagavantaṃ   uttariṃ   pañhaṃ   apucchi   kathaṃ   nu  kho  bhante
jānato    kathaṃ    passato   imasmiñca   saviññāṇake   kāye   bahiddhā
ca    sabbanimittesu    ahaṅkāramamaṅkāramānānusayā    na   hontīti  .
Yaṅkiñci   bhikkhu   rūpaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā
vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike
vā   sabbaṃ  rūpaṃ  netaṃ  mama  nesohamasmi  na  meso  attāti  evametaṃ
yathābhūtaṃ    sammappaññāya    passati    .    yā   kāci   vedanā  .
@Footnote: 1 Ma. Yu. ye.
Yā   kāci   saññā   .   ye   keci  saṅkhārā  .  yaṅkiñci  viññāṇaṃ
atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ   vā
sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike  vā  sabbaṃ  viññāṇaṃ
netaṃ   mama   nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ
sammappaññāya   passati   .   evaṃ   kho  bhikkhu  jānato  evaṃ  passato
imasmiñca   [1]-   saviññāṇake   kāye   bahiddhā   ca   sabbanimittesu
ahaṅkāramamaṅkāramānānusayā na hontīti.



             The Pali Tipitaka in Roman Character Volume 17 page 125-126. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=191&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=191&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=191&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=191&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=191              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7412              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7412              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :