ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [182]   Ekaṃ   samayaṃ   bhagavā   sāvatthiyaṃ   viharati   pubbārāme
migāramātupāsāde   mahatā   bhikkhusaṅghena   saddhiṃ   .   tena  kho  pana
samayena    bhagavā   tadahuposathe   paṇṇarase   puṇṇāya   4-   puṇṇamāya
rattiyā bhikkhusaṅghaparivuto ajjhokāse nisinno hoti.
     [183]  Atha  kho  aññataro  bhikkhu  uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ
karitvā    yena   bhagavā   tenañjalimpaṇāmetvā   bhagavantaṃ   etadavoca
puccheyyāhaṃ  bhante  bhagavantaṃ  kiñci  5-  deva  desaṃ  sace  me  bhagavā
okāsaṃ   karoti   pañhassa   veyyākaraṇāyāti   .   tenahi  tvaṃ  bhikkhu
sake   āsane   nisīditvā   puccha  yadākaṅkhasīti  .  evaṃ  bhanteti  kho
so   bhikkhu   bhagavato   paṭissutvā   sake   āsane  nisīditvā  bhagavantaṃ
@Footnote: 1 Po. vicikicchitā adiṭṭhigatā .   2 Po. yā kho panimā bhikkhave.
@3 Po. evaṃ kho. 4 Po. saṃpuṇṇāya .  5 Po. kiñci teneva.
Etadavoca   ime  nu  kho  bhante  pañcupādānakkhandhā  .  seyyathīdaṃ .
Rūpūpādānakkhandho        vedanūpādānakkhandho        saññūpādānakkhandho
saṅkhārūpādānakkhandho   viññāṇūpādānakkhandhoti   .   ime   kho   bhikkhu
pañcupādānakkhandhā    .    seyyathīdaṃ    .   rūpūpādānakkhandho   .pe.
Viññāṇūpādānakkhandhoti.
     [184]  Sādhu  bhanteti  kho  so  bhikkhu  bhagavato bhāsitaṃ abhinanditvā
anumoditvā   bhagavantaṃ   uttariṃ   pañhaṃ   apucchi   1-   ime  kho  pana
bhante    pañcupādānakkhandhā    kiṃmūlakāti    .    ime    kho   bhikkhu
pañcupādānakkhandhā chandamūlakāti .pe.
    Taññeva  2-  nu kho bhante upādānaṃ te ca 3- pañcupādānakkhandhā.
Udāhu   aññatra   pañcahi   4-  upādānakkhandhehi  4-  upādānanti .
Na  kho  bhikkhu  taññeva  upādānaṃ  te  ca  pañcupādānakkhandhā  napi  5-
aññatra   pañcahi   upādānakkhandhehi   upādānaṃ   apica  yo  6-  tattha
chandarāgo taṃ 7- tattha upādānanti.
     [185]  Sādhu  bhanteti  kho  so  bhikkhu  .pe.  uttariṃ pañhaṃ apucchi
siyā    pana    bhante   pañcupādānakkhandhesu   chandarāgavemattatāti  .
Siyā   bhikkhūti   bhagavā  avoca  idha  bhikkhu  ekaccassa  8-  evaṃ  hoti
evaṃrūpo    siyaṃ    anāgatamaddhānaṃ   evaṃvedano   siyaṃ   anāgatamaddhānaṃ
evaṃsañaño     9-     siyaṃ     anāgatamaddhānaṃ    evaṃsaṅkhāro    siyaṃ
@Footnote: 1 Po. pucchi .  2 Po. tadaññeva .   3 Sī. Ma. cakāro na dissati.
@4 Yu. pañcupādānakkhandhehi .  5 Ma. Yu. nāpi. Po. pisaddo na dissati.
@6 Po. kho. 7 Po. tanti na dissati .   8 Po. ekassa yathā evaṃ.
@9 Po. Yu. evaṃsaññī.
Anāgatamaddhānaṃ   evaṃviññāṇo   siyaṃ   anāgatamaddhānanti   1-  .  evaṃ
kho bhikkhu siyā pañcupādānakkhandhesu chandarāgavemattatāti.
     [186]  Sādhu  bhanteti  kho  so  bhikkhu  .pe.  uttariṃ pañhaṃ apucchi
kittāvatā   nu   kho   bhante   khandhānaṃ   khandhādhivacananti   .  yaṅkiñci
bhikkhu    2-    rūpaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ    vā   bahiddhā
vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā paṇītaṃ vā yaṃ dūre [3]- santike
vā . Ayaṃ vuccati rūpakkhandho 4-. Yā kāci vedanā. Yā kāci saññā.
Ye   keci   saṅkhārā   .   yaṅkiñci   viññāṇaṃ   atītānāgatapaccuppannaṃ
ajjhattaṃ  vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ vā paṇītaṃ vā
yaṃ  dūre  santike  vā . Ayaṃ vuccati viññāṇakkhandho. Ettāvatā [5]-
kho bhikkhu khandhānaṃ khandhādhivacananti.
     [187]   Sādhu   bhanteti   kho   so   bhikkhu  .pe.  apucchi  ko
nu   kho   bhante   hetu   ko   paccayo  rūpakkhandhassa  paññāpanāya .
Ko   hetu   ko  paccayo  vedanākkhandhassa  paññāpanāya  .  ko  hetu
ko    paccayo   saññākkhandhassa   paññāpanāya   .   ko   hetu   ko
paccayo   saṅkhārakkhandhassa   paññāpanāya   .   ko  hetu  ko  paccayo
viññāṇakkhandhassa   paññāpanāyāti   .   cattāro   kho  bhikkhu  mahābhūtā
hetu   cattāro   mahābhūtā  paccayo  6-  rūpakkhandhassa  paññāpanāya .
Phasso   hetu  phasso  paccayo  vedanākkhandhassa  paññāpanāya  .  phasso
hetu    phasso    paccayo   saññākkhandhassa   paññāpanāya   .   phasso
@Footnote: 1 Yu. itisaddo na dissati .  2 Yu. bhikkhave .    3 Po. vāsaddo dissati.
@4 Po. rūpakkhandhoti .  5 Po. casaddo dissati .  6 Po. paccayā.
Hetu   phasso   paccayo   saṅkhārakkhandhassa   paññāpanāya   .   nāmarūpaṃ
hetu nāmarūpaṃ paccayo viññāṇakkhandhassa paññāpanāyāti.
     [188]   Sādhu   bhanteti   kho   so   bhikkhu  .pe.  apucchi  kathaṃ
nu  kho  bhante  sakkāyadiṭṭhi  hotīti  .  idha  bhikkhu  assutavā  puthujjano
ariyānaṃ    adassāvī    ariyadhammassa    akovido   ariyadhamme   avinīto
sappurisānaṃ     adassāvī    sappurisadhammassa    akovido    sappurisadhamme
avinīto   rūpaṃ   attato   samanupassati   rūpavantaṃ   vā   attānaṃ  attani
vā   rūpaṃ  rūpasmiṃ  vā  attānaṃ  .  vedanaṃ  .  saññaṃ  .  saṅkhāre .
Viññāṇaṃ     attato     samanupassati     viññāṇavantaṃ    vā    attānaṃ
attani   vā   viññāṇaṃ   viññāṇasmiṃ   vā   attānaṃ   .   evaṃ   kho
bhikkhu sakkāyadiṭṭhi hotīti.
     [189]   Sādhu   bhanteti   kho   so   bhikkhu  .pe.  apucchi  kathaṃ
pana  bhante  sakkāyadiṭṭhi  na  hotīti  .  idha  bhikkhu  sutavā  ariyasāvako
ariyānaṃ   dassāvī  ariyadhammassa  kovido  ariyadhamme  suvinīto  sappurisānaṃ
dassāvī    sappurisadhammassa    1-    kovido    sappurisadhamme   suvinīto
na   rūpaṃ   attato   samanupassati   na  rūpavantaṃ  vā  attānaṃ  na  attani
vā  rūpaṃ  na  rūpasmiṃ  vā  attānaṃ  .  na  vedanaṃ  .  na  saññaṃ  .  na
saṅkhāre   .   na   viññāṇaṃ   attato   samanupassati   na   viññāṇavantaṃ
vā    attānaṃ    na   attani   vā   viññāṇaṃ   na   viññāṇasmiṃ   vā
attānaṃ. Evaṃ kho bhikkhu sakkāyadiṭṭhi na hotīti.
@Footnote: 1 Po. sappurisadhammesu.
     [190]   Sādhu   bhanteti   kho   so  bhikkhu  .pe.  ko  nu  kho
bhante   rūpassa   assādo   ko   ādīnavo   kiṃ   nissaraṇaṃ   .   ko
vedanāya   .   ko   saññāya  .  ko  saṅkhārānaṃ  .  ko  viññāṇassa
assādo    ko    ādīnavo   kiṃ   nissaraṇanti   .   yaṃ   kho   bhikkhu
rūpaṃ    paṭicca    uppajjati   sukhaṃ   somanassaṃ   ayaṃ   rūpassa   assādo
yaṃ   rūpaṃ   aniccaṃ   dukkhaṃ   vipariṇāṇadhammaṃ   ayaṃ   rūpassa  ādīnavo  yo
rūpasmiṃ   chandarāgavinayo   chandarāgappahānaṃ   idaṃ   rūpassa   nissaraṇaṃ  .
Yaṃ  vedanaṃ  paṭicca  .  yaṃ  saññaṃ  paṭicca  .  yaṃ  1-  saṅkhāre paṭicca.
Yaṃ    viññāṇaṃ   paṭicca   uppajjati   sukhaṃ   somanassaṃ   ayaṃ   viññāṇassa
assādo     yaṃ    viññāṇaṃ    aniccaṃ    dukkhaṃ    vipariṇāmadhammaṃ    ayaṃ
viññāṇassa      ādīnavo      yo      viññāṇasmiṃ     chandarāgavinayo
chandarāgappahānaṃ idaṃ viññāṇassa nissaraṇanti.
     [191]  Sādhu  bhanteti  kho  so  bhikkhu  bhagavato bhāsitaṃ abhinanditvā
anumoditvā   bhagavantaṃ   uttariṃ   pañhaṃ   apucchi   kathaṃ   nu  kho  bhante
jānato    kathaṃ    passato   imasmiñca   saviññāṇake   kāye   bahiddhā
ca    sabbanimittesu    ahaṅkāramamaṅkāramānānusayā    na   hontīti  .
Yaṅkiñci   bhikkhu   rūpaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā
vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike
vā   sabbaṃ  rūpaṃ  netaṃ  mama  nesohamasmi  na  meso  attāti  evametaṃ
yathābhūtaṃ    sammappaññāya    passati    .    yā   kāci   vedanā  .
@Footnote: 1 Ma. Yu. ye.
Yā   kāci   saññā   .   ye   keci  saṅkhārā  .  yaṅkiñci  viññāṇaṃ
atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ   vā
sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike  vā  sabbaṃ  viññāṇaṃ
netaṃ   mama   nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ
sammappaññāya   passati   .   evaṃ   kho  bhikkhu  jānato  evaṃ  passato
imasmiñca   [1]-   saviññāṇake   kāye   bahiddhā   ca   sabbanimittesu
ahaṅkāramamaṅkāramānānusayā na hontīti.
     [192]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno evaṃ cetaso
parivitakko   udapādi   iti   kira   bho   rūpaṃ  anattā  .  vedanā .
Saññā   .   saṅkhārā   .   viññāṇaṃ   anattā   anattakatāni  kammāni
kammattānaṃ  2-  phusissantīti  .  atha  kho bhagavā tassa bhikkhuno cetasā 3-
cetoparivitakkamaññāya   bhikkhū   āmantesi   ṭhānaṃ   kho  panetaṃ  bhikkhave
vijjati   yaṃ   idhekacco   moghapuriso   avijjāgato   4-  taṇhādhigatena
cetasā   satthu   sāsanaṃ   atidhāvitabbaṃ   5-   maññeyya  iti  kira  bho
rūpaṃ  anattā  .  vedanā  .  saññā  .  saṅkhārā  .  viññāṇaṃ anattā
anattakatāni    kammāni   kammattānaṃ   phusissantīti   6-   .   paṭipucchā
vinītā  kho  me  tumhe  bhikkhave  tatra  tatra  tesu tesu 7- dhammesu taṃ
kiṃ  maññatha  bhikkhave  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ  bhante.
Vedanā   .   saññā   .   saṅkhārā   .  viññāṇaṃ  niccaṃ  vā  aniccaṃ
@Footnote: 1 Po. panasaddo dissati .  2 Ma. u. 106. kamattānaṃ. Ma. kathamattānaṃ. Sī. Yu.
@katamattānaṃ .  3 Po. cetaso .  4 Po. avijjātaṇhādhigatena. Ma. Yu. avidvā
@avijjāgato taṇhādhipateyyena .  5 Po. atividhātabbaṃ.
@6 Yu. itisaddo na dissati. 7 Po. Yu. tesūti na dissati.
Vāti  .  aniccaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti.
Dukkhaṃ   bhante   .   yaṃ   panāniccaṃ   dukkhaṃ  vipariṇāmadhammaṃ  kallaṃ  nu  taṃ
samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti  .  no
hetaṃ   bhante   .   tasmā   tiha   .pe.  evaṃ  passaṃ  .pe.  nāparaṃ
itthattāyāti pajānātīti.
         Dve khandhā taññeva siyaṃ          adhivacanaṃ ca hetunā 1-
         sakkāyena 2- duve vuttā        assādaviññāṇakena ca
         ete dasavidhā vuttā                hoti bhikkhu pucchāyāti 3- 4-.
                     Khajjaniyavaggo tatiyo.
                         Tassuddānaṃ
         assādo dve samudayā 5-      arahantehi apare dve
         sīho 6- khajjanipiṇḍolyaṃ      pālileyyena puṇṇamāti.
                      -------------
@Footnote: 1 Po. dve diṭṭhā taññeva piyaṃ adhivacanā ca hetunā .  2 Yu. sattā yena.
@3 Po. paccayā .  4 Sī. ayaṃ gāthā na dissati .  5 Po. samudayo .  6 Yu. sīhā.



             The Pali Tipitaka in Roman Character Volume 17 page 121-127. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=182&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=182&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=182&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=182&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=182              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7412              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7412              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :