ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [165]    Ekaṃ   samayaṃ   bhagavā   sakkesu   viharati   kapilavatthusmiṃ
nigrodhārāme  .  atha  kho bhagavā kismiñci 2- deva pakaraṇe bhikkhusaṅghaṃ 3-
paṇāmetvā       pubbaṇhasamayaṃ       nivāsetvā      pattacīvaramādāya
kapilavatthuṃ     piṇḍāya     pāvisi    kapilavatthusmiṃ    piṇḍāya    caritvā
pacchābhattaṃ    piṇḍapātapaṭikkanto    yena   mahāvanaṃ   tenupasaṅkami   4-
@Footnote: 1 Ma. Yu. rūpaṃ .  2 Po. kismiñcipi .  3 Po. bhikkhusaṅghetipi dissati .  4 Po.
@tena upasaṅkamīti dissati.
Divāvihārāya     mahāvanaṃ     ajjhogahetvā    veluvalaṭṭhikāya    mūle
divāvihāraṃ 1- nisīdi.
     {165.1}  Atha  kho  bhagavato  rahogatassa paṭisallīnassa evaṃ cetaso
parivitakko   udapādi   mayā   kho  bhikkhusaṅgho  pabāḷho  2-  santettha
bhikkhū   navā   acirapabbajitā  adhunāgatā  imaṃ  dhammavinayaṃ  tesaṃ  mamaṃ  3-
apassantānaṃ   siyā   aññathattaṃ   siyā   vipariṇāmo   seyyathāpi   nāma
vacchassa    taruṇassa    mātaraṃ    apassantassa   siyā   aññathattaṃ   siyā
vipariṇāmo   evameva   4-   santettha  bhikkhū  navā  acirapabbajitā  5-
adhunāgatā   imaṃ   dhammavinayaṃ   tesaṃ   mamaṃ  apassantānaṃ  siyā  aññathattaṃ
siyā   vipariṇāmo   seyyathāpi  nāma  bījānaṃ  taruṇānaṃ  udakaṃ  alabhantānaṃ
siyā   aññathattaṃ   siyā   vipariṇāmo   evameva  santettha  bhikkhū  navā
acirapabbajitā    adhunāgatā   imaṃ   dhammavinayaṃ   tesaṃ   mamaṃ   alabhantānaṃ
dassanāya   siyā   aññathattaṃ   siyā  vipariṇāmo  yannūnāhaṃ  yatheva  mayā
pubbe    bhikkhusaṅgho    anuggahito   evameva   etarahi   anuggaṇheyyaṃ
bhikkhusaṅghanti.



             The Pali Tipitaka in Roman Character Volume 17 page 110-111. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=165&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=165&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=165&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=165&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=165              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7204              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7204              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :