ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [158]  Sāvatthī  .  tatra  kho  .  ye hi keci bhikkhave samaṇā vā
brāhmaṇā   vā   anekavihitaṃ   pubbenivāsaṃ   anussaramānā   anussaranti
sabbe   te   pañcupādānakkhandhe  anussaranti  etesaṃ  vā  aññataraṃ .
Katame   pañca   .   evaṃrūpo   ahosiṃ   atītamaddhānanti   iti  vā  hi
bhikkhave   anussaramāno   rūpaññeva   anussarati   .  evaṃvedano  ahosiṃ
atītamaddhānanti   iti   vā   hi   bhikkhave   anussaramāno   vedanaññeva
anussarati   .   evaṃsañño   ahosiṃ   atītamaddhānanti   .  evaṃsaṅkhāro
ahosiṃ    atītamaddhānanti    .   evaṃviññāṇo   ahosiṃ   atītamaddhānanti
iti vā hi bhikkhave anussaramāno viññāṇaññeva anussarati.
     [159]  Kiñca  1-  bhikkhave rūpaṃ vadetha. Ruppatīti kho bhikkhave tasmā
rūpanti   vuccati  .  kena  ruppati  .  sītenapi  ruppati  uṇhenapi  ruppati
jighacchāyapi     ruppati    pipāsāyapi    ruppati    ḍaṃsamakasavātātapasirīsapa-
samphassenapi ruppati. Ruppatīti kho bhikkhave tasmā rūpanti vuccati.
    Kiñca  bhikkhave  vedanaṃ  vadetha  .  vedayatīti  2- kho bhikkhave tasmā
vedanāti  vuccati  .  kiñca  vedayati  3- . Sukhaṃpi vedayati dukkhaṃpi vedayati
adukkhamasukhaṃpi vedayati. Vedayatīti kho bhikkhave tasmā vedanāti vuccati.
    Kiñca   bhikkhave   saññaṃ  vadetha  .  sañjānātīti  4-  kho  bhikkhave
@Footnote: 1 Po. kiñci. sabbattha īdisameva .  2 Yu. vediyantīti .  3 Yu. vediyati.
@4 Po. pajānātīti.
Tasmā   saññāti   vuccati   .   kiñca  sañjānāti  .  nīlaṃpi  sañjānāti
pītakaṃpi   sañjānāti   lohitakaṃpi   sañjānāti   odātaṃpi   sañjānāti .
Sañjānātīti kho bhikkhave tasmā saññāti vuccati.
    Kiñca  bhikkhave  saṅkhāre  vadetha. Saṅkhataṃ abhisaṅkharontīti kho bhikkhave
tasmā   saṅkhārāti   vuccanti   .  kiñca  saṅkhataṃ  abhisaṅkharonti  .  rūpaṃ
rūpattāya    saṅkhataṃ    abhisaṅkharonti    vedanaṃ    vedanattāya    saṅkhataṃ
abhisaṅkharonti    saññaṃ    saññattāya   saṅkhataṃ   abhisaṅkharonti   saṅkhāre
saṅkhārattāya     saṅkhataṃ     abhisaṅkharonti     viññāṇaṃ    viññāṇattāya
saṅkhataṃ   abhisaṅkharonti   .  saṅkhataṃ  abhisaṅkharontīti  kho  bhikkhave  tasmā
saṅkhārāti vuccanti.
    Kiñci   bhikkhave   viññāṇaṃ   vadetha   .   vijānātīti  kho  bhikkhave
tasmā   viññāṇanti   vuccati   .   kiñca   vijānanti   1-  .  ambilaṃpi
vijānāti   tittakaṃpi   vijānāti   kaṭukaṃpi   vijānāti   madhuraṃpi   vijānāti
khārikaṃpi   vijānāti   akhārikaṃpi   vijānāti  loṇikaṃpi  vijānāti  aloṇikaṃpi
vijānāti. Vijānātīti kho bhikkhave tasmā viññāṇanti vuccati.
     [160]   Tatra   bhikkhave   sutavā   ariyasāvako  iti  paṭisañcikkhati
ahaṃ   kho   etarahi   rūpena   khajjāmi   atītaṃpāhaṃ   addhānaṃ  evameva
rūpena   khajjiṃ   seyyathāpi   etarahi   paccuppannena   rūpena   khajjāmi
ahañceva   kho   pana   anāgataṃ  rūpaṃ  abhinandeyyaṃ  anāgataṃpāhaṃ  addhānaṃ
evameva    rūpena    khajjeyyaṃ    seyyathāpi   etarahi   paccuppannena
rūpena   khajjāmīti  .  so  iti  paṭisaṅkhāya  atītasmiṃ  rūpasmiṃ  anapekkho
@Footnote: 1 Po. Yu. vijānāti.
Hoti    anāgataṃ   rūpaṃ   nābhinandati   paccuppannassa   rūpassa   nibbidāya
virāgāya nirodhāya paṭipanno hoti.
     {160.1}  Ahaṃ  kho  etarahi  vedanāya  khajjāmi atītaṃpāhaṃ addhānaṃ
evameva   vedanāya  khajjiṃ  seyyathāpi  etarahi  paccuppannāya  vedanāya
khajjāmi   ahañceva  kho  pana  anāgataṃ  vedanaṃ  abhinandeyyaṃ  anāgataṃpāhaṃ
addhānaṃ  evameva  vedanāya  khajjeyyaṃ  seyyathāpi  etarahi paccuppannāya
vedanāya  khajjāmīti  .  so  iti  paṭisaṅkhāya atītāya vedanāya anapekkho
hoti   anāgataṃ   vedanaṃ   nābhinandati  paccuppannāya  vedanāya  nibbidāya
virāgāya nirodhāya paṭipanno hoti.
     {160.2}  Ahaṃ  kho  etarahi  saññāya  khajjāmi. Ahaṃ kho etarahi
saṅkhārehi   khajjāmi   atītaṃpāhaṃ   addhānaṃ   evameva  saṅkhārehi  khajjiṃ
seyyathāpi   etarahi   paccuppannehi  saṅkhārehi  khajjāmi  ahañceva  kho
pana   anāgate   saṅkhāre  abhinandeyyaṃ  anāgataṃpāhaṃ  addhānaṃ  evameva
saṅkhārehi   khajjeyyaṃ   seyyathāpi   etarahi   paccuppannehi  saṅkhārehi
khajjāmīti  .  so  iti  paṭisaṅkhāya  atītesu  saṅkhāresu  anapekkho hoti
anāgate   saṅkhāre   nābhinandati   paccuppannānaṃ   saṅkhārānaṃ  nibbidāya
virāgāya nirodhāya paṭipanno hoti.
     {160.3}  Ahaṃ  kho  etarahi  viññāṇena khajjāmi atītaṃpāhaṃ addhānaṃ
evameva    viññāṇena    khajjiṃ    seyyathāpi   etarahi   paccuppannena
viññāṇena    khajjāmi    ahañceva    kho    pana    anāgataṃ   viññāṇaṃ
abhinandeyyaṃ   anāgataṃpāhaṃ   addhānaṃ   evameva   viññāṇena   khajjeyyaṃ
Seyyathāpi   etarahi   paccuppannena   viññāṇena   khajjāmīti   .   so
iti   paṭisaṅkhāya   atītasmiṃpi   viññāṇasmiṃ   anapekkho   hoti   anāgataṃ
viññāṇaṃ      nābhinandati     paccuppannassa     viññāṇassa     nibbidāya
virāgāya nirodhāya paṭipanno hoti.
     [161]  Taṃ  kiṃ  maññatha  bhikkhave  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ   bhante   .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ
bhante   .  yaṃ  panāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ  kallaṃ  nu  taṃ  samanupassituṃ
etaṃ  mama  esohamasmi  eso  me  attāti  .  no hetaṃ 1- bhante.
Vedanā   .   saññā   .   saṅkhārā   .  viññāṇaṃ  niccaṃ  vā  aniccaṃ
vāti  .  aniccaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti.
Dukkhaṃ   bhante   .   yaṃ   panāniccaṃ   dukkhaṃ  vipariṇāmadhammaṃ  kallaṃ  nu  taṃ
samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti  .  no
hetaṃ bhante.
     [162]   Tasmā  tiha  bhikkhave  yaṅkiñci  rūpaṃ  atītānāgatapaccuppannaṃ
ajjhattaṃ    vā    bahiddhā   vā   oḷārikaṃ   vā   sukhumaṃ   vā   hīnaṃ
vā   paṇītaṃ  vā  yaṃ  dūre  [2]-  santike  vā  sabbaṃ  rūpaṃ  netaṃ  mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ   .  yā  kāci  vedanā  .  yā  kāci  saññā  .  ye  keci
saṅkhārā    .    yaṅkiñci    viññāṇaṃ    atītānāgatapaccuppannaṃ   .pe.
Yaṃ   dūre   santike   vā   sabbaṃ   viññāṇaṃ   netaṃ   mama  nesohamasmi
@Footnote: 1 Yu. no etaṃ bhante .  2 Po. etthantare vāsaddo dissati.
Na   meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ .
Ayaṃ   vuccati   bhikkhave   ariyasāvako   apacināti  no  ācināti  pajahati
na 1- upādiyati visineti na 2- ussineti vidhūpeti na sandhūpeti.
     [163]   Kiñca   apacināti  no  ācināti  .  rūpaṃ  apacināti  no
ācināti   .   vedanaṃ   .  saññaṃ  .  saṅkhāre  .  viññāṇaṃ  apacināti
no   ācināti   .   kiñca   pajahati  na  upādiyati  .  rūpaṃ  pajahati  na
upādiyati   .   vedanaṃ   .   saññaṃ   .  saṅkhāre  .  viññāṇaṃ  pajahati
na   upādiyati   .   kiñca  visineti  na  ussineti  .  rūpaṃ  visineti  na
ussineti   .   vedanaṃ   .   saññaṃ  .  saṅkhāre  .  viññāṇaṃ  visineti
na   ussineti   .   kiñca  vidhūpeti  na  sandhūpeti  .  rūpaṃ  vidhūpeti  na
sandhūpeti   .   vedanaṃ   .   saññaṃ  .  saṅkhāre  .  viññāṇaṃ  vidhūpeti
na   sandhūpeti   .   evaṃ  passaṃ  bhikkhave  sutavā  ariyasāvako  rūpasmiṃpi
nibbindati   vedanāyapi   .   saññāyapi  .  saṅkhāresupi  .  viññāṇasmiṃpi
nibbindati    nibbindaṃ    virajjati    virāgā    vimuccati   .   vimuttasmiṃ
vimuttamiti   ñāṇaṃ   hoti  .  khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ
nāparaṃ   itthattāyāti   pajānāti  .  ayaṃ  vuccati  bhikkhave  bhikkhu  neva
ācināti   na   apacināti  apacinitvā  ṭhito  neva  pajahati  na  upādiyati
pajahitvā   ṭhito   neva  visineti  na  ussineti  visinetvā  ṭhito  neva
vidhūpeti na sandhūpeti vidhūpetvā ṭhito.
     [164]  Kiñca  neva  ācināti  na  apacināti  apacinitvā  ṭhito .
@Footnote: 1-2 Yu. no.
Rūpaṃ   neva   ācināti   na  apacināti  apacinitvā  ṭhito  .  vedanaṃ .
Saññaṃ   .   saṅkhāre   .   viññāṇaṃ   neva   ācināti   na  apacināti
apacinitvā   ṭhito   .   kiñca   neva   pajahati  na  upādiyati  pajahitvā
ṭhito  .  rūpaṃ  neva  pajahati  na  upādiyati  pajahitvā  ṭhito . Vedanaṃ.
Saññaṃ    .   saṅkhāre   .   viññāṇaṃ   neva   pajahati   na   upādiyati
pajahitvā   ṭhito   .   kiñca   neva  visineti  na  ussineti  visinetvā
ṭhito  .  rūpe  1- neva visineti na ussineti visinetvā ṭhito. Vedanaṃ.
Saññaṃ  .  saṅkhāre  .  viññāṇaṃ  neva  visineti  na  ussineti visinetvā
ṭhito  .  kiñca  neva  vidhūpeti  na  sandhūpeti  vidhūpetvā  ṭhito  .  rūpaṃ
neva  vidhūpeti  na  sandhūpeti  vidhūpetvā  ṭhito  .  vedanaṃ  .  saññaṃ .
Saṅkhāre   .   viññāṇaṃ   neva   vidhūpeti   na   sandhūpeti   vidhūpetvā
ṭhito   .   evaṃ   vimuttacittaṃ   kho   bhikkhave   bhikkhuṃ  saindā  devā
sabrahmakā sapajāpatikā ārakāva namassanti
         namo te purisājañña         namo te purisuttama
         yassa te nābhijānāma         yampi nissāya jhāyasīti.



             The Pali Tipitaka in Roman Character Volume 17 page 105-110. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=158&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=158&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=158&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=158&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=158              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6992              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6992              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :