ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [131] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Atha  kho  mahali  3-  licchavī  yena  bhagavā  tenupasaṅkami  .pe. Ekamantaṃ
nisinno  kho  mahali  licchavī  bhagavantaṃ  etadavoca  pūraṇo  bhante  kassapo
evamāha   natthi   hetu   natthi   paccayo  sattānaṃ  saṅkilesāya  ahetū
appaccayā   sattā   saṅkilissanti   natthi  hetu  natthi  paccayo  sattānaṃ
visuddhiyā   ahetū   appaccayā   sattā   visujjhantīti   .   idha  bhagavā
kimāhāti   .   atthi  mahali  hetu  atthi  paccayo  sattānaṃ  saṅkilesāya
sahetū   sappaccayā   sattā   saṅkilissanti   atthi   mahali   hetu  atthi
paccayo sattānaṃ visuddhiyā sahetū sappaccayā sattā visujjhantīti.
     {131.1}   Katamo   pana  bhante  hetu  katamo  paccayo  sattānaṃ
saṅkilesāya kathaṃ sahetū sappaccayā sattā saṅkilissantīti.
     {131.2}     Rūpañca    hidaṃ    mahali    ekantadukkhaṃ    abhavissa
dukkhānupatitaṃ    dukkhāvakkantaṃ    anavakkantaṃ   sukhena   na   yidaṃ   sattā
@Footnote: 1 vimuttamhītīti vā pāṭho .  2 Po. abhinandunti .  3 Po. Ma. Yu. mahāli.
Rūpasmiṃ   sārajjeyyuṃ   .   yasmā  ca  kho  mahali  rūpaṃ  sukhaṃ  sukhānupatitaṃ
sukhāvakkantaṃ  anavakkantaṃ  1-  dukkhena  tasmā  sattā  rūpasmiṃ  sārajjanti
sārāgā   saññujjanti  saññogā  saṅkilissanti  .  ayaṃpi  2-  kho  mahali
hetu  ayaṃ  paccayo  sattānaṃ  saṅkilesāya . Evaṃpi 3- sahetū sappaccayā
sattā saṅkilissanti.
     {131.3}   Vedanā   ca   hidaṃ   mahali   ekantadukkhā   abhavissa
dukkhānupatitā     dukkhāvakkantā    anavakkantā    sukhena    na    yidaṃ
sattā  vedanāya  sārajjeyyuṃ  .  yasmā  ca  kho  mahali  vedanā  sukhā
sukhānupatitā      sukhāvakkantā     anavakkantā     dukkhena     tasmā
sattā    vedanāya    sārajjanti    sārāgā    saññujjanti   saññogā
saṅkilissanti   .   ayaṃpi   kho   mahali   hetu   ayaṃ   paccayo  sattānaṃ
saṅkilesāya. Evaṃpi sahetū sappaccayā sattā saṅkilissanti.
     {131.4}  Saññā ca hidaṃ mahali. Saṅkhārā ca hidaṃ mahali ekantadukkhā
abhavissaṃsu   dukkhānupatitā   dukkhāvakkantā   anavakkantā  sukhena  na  yidaṃ
sattā  saṅkhāresu  sārajjeyyuṃ  .  yasmā  ca  kho  mahali saṅkhārā sukhā
sukhānupatitā    sukhāvakkantā    anavakkantā   dukkhena   tasmā   sattā
saṅkhāresu   sārajjanti  sārāgā  saññujjanti  saññogā  saṅkilissanti .
Ayaṃpi  kho  mahali  hetu  ayaṃ  paccayo sattānaṃ saṅkilesāya. Evaṃpi sahetū
sappaccayā sattā saṅkilissanti.
     {131.5}    Viññāṇañca    hidaṃ    mahali   ekantadukkhaṃ   abhavissa
dukkhānupatitaṃ       dukkhāvakkantaṃ       anavakkantaṃ      sukhena      na
yidaṃ     sattā     viññāṇasmiṃ     sārajjeyyuṃ     .    yasmā    ca
@Footnote: 1 Po. avakkantaṃ dukkhena .   2 Ma. ayaṃ .   3 Ma. evaṃ.
Kho    mahali    viññāṇaṃ    sukhaṃ   sukhānupatitaṃ   sukhāvakkantaṃ   anavakkantaṃ
dukkhena     tasmā     sattā    viññāṇasmiṃ    sārajjanti    sārāgā
saññujjanti    saññogā   saṅkilissanti   .   ayaṃpi   kho   mahali   hetu
ayaṃ   paccayo   sattānaṃ   saṅkilesāya   .   evaṃpi  sahetū  sappaccayā
sattā saṅkilissantīti.



             The Pali Tipitaka in Roman Character Volume 17 page 85-87. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=131&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=131&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=131&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=131&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=131              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6739              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6739              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :