ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [127]    Ekaṃ   samayaṃ   bhagavā   bārāṇasiyaṃ   viharati   isipatane
migadāye   .  tatra  kho  bhagavā  pañcavaggiye  bhikkhū  āmantesi  .pe.
Etadavoca   rūpaṃ   bhikkhave   anattā   .  rūpañca  hidaṃ  bhikkhave  attā
abhavissa   na   yidaṃ   rūpaṃ   ābādhāya   saṃvatteyya   labbhetha  ca  rūpe
evaṃ  me  rūpaṃ  hotu  evaṃ  me rūpaṃ mā ahosīti. Yasmā ca kho bhikkhave
rūpaṃ  anattā  tasmā  rūpaṃ  ābādhāya  saṃvattati  na  ca  labbhati rūpe evaṃ
me rūpaṃ hotu evaṃ me rūpaṃ mā ahosīti. Vedanā bhikkhave 2- anattā.
     {127.1}    Vedanā    ca    hidaṃ   bhikkhave   attā   abhavissa
na   yidaṃ    vedanā   ābādhāya   saṃvatteyya   labbhetha   ca  vedanāya
evaṃ   me  vedanā  hotu  evaṃ  me  vedanā  mā  ahosīti . Yasmā
ca   kho   bhikkhave   vedanā   anattā   tasmā   vedanā   ābādhāya
@Footnote: 1 Po. maggāmaggakovido .   2 Sī. Ma. bhikkhaveti pāṭho na dissati.
Saṃvattati    na   ca   labbhati   vedanāya   evaṃ   me   vedanā   hotu
evaṃ me vedanā mā ahosīti. Saññā bhikkhave anattā.
     {127.2}  Saṅkhārā  bhikkhave  anattā . Saṅkhārā ca hidaṃ bhikkhave
attā  abhavissaṃsu  na  yidaṃ  saṅkhārā  ābādhāya  saṃvatteyyuṃ  labbhetha  ca
saṅkhāresu  evaṃ  me  saṅkhārā hontu evaṃ me saṅkhārā mā ahesunti.
Yasmā  ca  kho  bhikkhave  saṅkhārā  anattā  tasmā  saṅkhārā ābādhāya
saṃvattanti   na   ca   labbhati   saṅkhāresu   evaṃ  me  saṅkhārā  hontu
evaṃ me saṅkhārā mā ahesunti.
     {127.3}   Viññāṇaṃ   bhikkhave   anattā   .   viññāṇañca   hidaṃ
bhikkhave   attā   abhavissa   na   yidaṃ   viññāṇaṃ  ābādhāya  saṃvatteyya
labbhetha   ca   viññāṇe  evaṃ  me  viññāṇaṃ  hotu  evaṃ  me  viññāṇaṃ
mā   ahosīti   .   yasmā  ca  kho  bhikkhave  viññāṇaṃ  anattā  tasmā
viññāṇaṃ   ābādhāya   saṃvattati   na   ca   labbhati  viññāṇe  evaṃ  me
viññāṇaṃ hotu evaṃ me viññāṇaṃ mā ahosīti.
     [128]  Taṃ  kiṃ  maññatha  bhikkhave  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ   bhante   .   yaṃ   panāniccaṃ   dukkhaṃ   vā   taṃ  sukhaṃ  vāti .
Dukkhaṃ   bhante   .   yaṃ   panāniccaṃ   dukkhaṃ  vipariṇāmadhammaṃ  kallaṃ  nu  taṃ
samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti  .  no
hetaṃ   bhante  .  vedanā  .  saññā  .  saṅkhārā  .  viññāṇaṃ  niccaṃ
vā   aniccaṃ   vāti   .   aniccaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā
Taṃ   sukhaṃ  vāti  .  dukkhaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
kallaṃ  nu  taṃ  samanupassituṃ  etaṃ  mama  esohamasmi  eso  me attāti.
No hetaṃ bhante.
     [129]   Tasmā  tiha  bhikkhave  yaṅkiñci  rūpaṃ  atītānāgatapaccuppannaṃ
ajjhattaṃ  vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ vā paṇītaṃ vā
yaṃ  dūre  santike  vā  sabbaṃ  rūpaṃ netaṃ mama nesohamasmi na meso attāti
evametaṃ   yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .   yā  kāci  vedanā
atītānāgatapaccuppannā  .pe.  yā  dūre  santike  vā  sabbā  vedanā
netaṃ   mama   nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ
sammappaññāya    daṭṭhabbaṃ   .   yā   kāci   saññā   .   ye   keci
saṅkhārā   atītānāgatapaccuppannā   .pe.   ye   dūre   santike  vā
sabbe  saṅkhārā  netaṃ  mama  nesohamasmi  na  meso  attāti  evametaṃ
yathābhūtaṃ     sammappaññāya     daṭṭhabbaṃ     .     yaṅkiñci     viññāṇaṃ
atītānāgatapaccuppannaṃ    ajjhattaṃ    vā    bahiddhā    vā    oḷārikaṃ
vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre santike vā sabbaṃ viññāṇaṃ
netaṃ   mama   nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ
sammappaññāya daṭṭhabbaṃ.
     [130]   Evaṃ   passaṃ   bhikkhave   sutavā   ariyasāvako   rūpasmiṃpi
nibbindati    vedanāyapi   nibbindati   saññāyapi   nibbindati   saṅkhāresupi
nibbindati       viññāṇasmiṃpi      nibbindati      nibbindaṃ      virajjati
Virāgā   vimuccati   .  vimuttasmiṃ  vimuttamiti  1-  ñāṇaṃ  hoti  .  khīṇā
jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
    Idamavoca   bhagavā   .   attamanā   pañcavaggiyā   bhikkhū   bhagavato
bhāsitaṃ   abhinanduṃ   2-   .   imasmiñca  pana  veyyākaraṇasmiṃ  bhaññamāne
pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.



             The Pali Tipitaka in Roman Character Volume 17 page 82-85. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=127&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=127&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=127&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=127&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=127              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6725              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6725              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :