ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [108]  Sāvatthī  .  tatra  kho  .  bhagavā  udānaṃ  udānesi  no
cassaṃ  2-  no  ca  me  siyā  na  bhavissati  3-  na  me bhavissatīti evaṃ
vimuccamāno 4- bhikkhu chindeyya orambhāgiyāni saññojanānīti.
     [109]   Evaṃ   vutte   aññataro   bhikkhu   bhagavantaṃ   etadavoca
yathākathaṃ  pana  bhante  no  cassaṃ  no  ca  me  siyā  na  bhavissati na me
bhavissatīti   evaṃ   vimuccamāno   5-   bhikkhu   chindeyya  orambhāgiyāni
saññojanānīti   .   idha   bhikkhu  assutavā  puthujjano  ariyānaṃ  adassāvī
.pe.   sappurisadhamme   avinīto   rūpaṃ   attato   samanupassati   rūpavantaṃ
@Footnote: 1 Yu. anabhisaṅkhārañca .  2 Yu. cassa .  3 Ma. nābhavissa .  4 Ma. adhimuccamāno.
@5 Yu. adhimuccamāno.
Vā   attānaṃ   attani   vā  rūpaṃ  rūpasmiṃ  vā  attānaṃ  .  vedanaṃ .
Saññaṃ   .   saṅkhāre   .   viññāṇaṃ   attato  samanupassati  viññāṇavantaṃ
vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ.
     {109.1}  So  aniccaṃ  rūpaṃ  aniccaṃ  rūpanti  yathābhūtaṃ  nappajānāti
aniccaṃ   vedanaṃ   aniccā  vedanāti  yathābhūtaṃ  nappajānāti  aniccaṃ  saññaṃ
aniccā   saññāti   yathābhūtaṃ   nappajānāti   anicce  saṅkhāre  aniccā
saṅkhārāti   yathābhūtaṃ   nappajānāti   aniccaṃ  viññāṇaṃ  aniccaṃ  viññāṇanti
yathābhūtaṃ nappajānāti.
     {109.2}   Dukkhaṃ   rūpaṃ   dukkhaṃ   rūpanti   yathābhūtaṃ   nappajānāti
dukkhaṃ   vedanaṃ  .  dukkhaṃ  saññaṃ  .  dukkhe  saṅkhāre  .  dukkhaṃ  viññāṇaṃ
dukkhaṃ viññāṇanti yathābhūtaṃ nappajānāti.
     {109.3}   Anattaṃ   rūpaṃ   anattaṃ   rūpanti  yathābhūtaṃ  nappajānāti
anattaṃ   vedanaṃ   .   anattaṃ   saññaṃ  .  anatte  saṅkhāre  .  anattaṃ
viññāṇaṃ anattaṃ viññāṇanti yathābhūtaṃ nappajānāti.
     {109.4}  Saṅkhataṃ  rūpaṃ  saṅkhataṃ  rūpanti  yathābhūtaṃ nappajānāti saṅkhataṃ
vedanaṃ  .  saṅkhataṃ  saññaṃ  .  saṅkhate  saṅkhāre . Saṅkhataṃ viññāṇaṃ saṅkhataṃ
viññāṇanti   yathābhūtaṃ   nappajānāti   .   rūpaṃpi  1-  bhavissatīti  yathābhūtaṃ
nappajānāti   vedanāpi   bhavissati   .  saññāpi  bhavissati  .  saṅkhārāpi
bhavissanti. Viññāṇampi bhavissatīti yathābhūtaṃ nappajānāti.
     [110]  Sutavā  ca  kho  bhikkhu  2-  ariyasāvako  ariyānaṃ  dassāvī
ariyadhammassa    kovido    ariyadhamme    suvinīto   sappurisānaṃ   dassāvī
@Footnote: 1 Ma. Yu. rūpaṃ vibhavissatīti .    2 Yu. bhikkhave.
Sappurisadhammassa   kovido   sappurisadhamme   suvinīto   na   rūpaṃ   attato
samanupassati   .pe.   na  vedanaṃ  .  na  saññaṃ  .  na  saṅkhāre  .  na
viññāṇaṃ    attato    samanupassati    .    so   aniccaṃ   rūpaṃ   aniccaṃ
rūpanti   yathābhūtaṃ   pajānāti   aniccaṃ   vedanaṃ   .   aniccaṃ   saññaṃ .
Anicce    saṅkhāre    .    aniccaṃ    viññāṇaṃ    aniccaṃ   viññāṇanti
yathābhūtaṃ   pajānāti   .   dukkhaṃ  rūpaṃ  .pe.  dukkhaṃ  viññāṇaṃ  .  anattaṃ
rūpaṃ    .pe.   anattaṃ   viññāṇaṃ   .   saṅkhataṃ   rūpaṃ   .pe.   saṅkhataṃ
viññāṇaṃ    saṅkhataṃ    viññāṇanti    yathābhūtaṃ    pajānāti    .    rūpaṃpi
bhavissatīti   yathābhūtaṃ   pajānāti   vedanā   .  saññā  .  saṅkhārā .
Viññāṇampi   bhavissatīti    yathābhūtaṃ   pajānāti   .   so  rūpassa  vibhavā
vedanāya   vibhavā   saññāya   vibhavā   saṅkhārānaṃ   vibhavā   viññāṇassa
vibhavā  .  evaṃ  kho  bhikkhu  no  cassaṃ no ca me siyā na bhavissati na me
bhavissatīti    evaṃ    vimuccamāno    bhikkhu    chindeyya   orambhāgiyāni
saññojanānīti.
     [111]   Evaṃ  vimuccamāno  bhante  bhikkhu  chindeyya  orambhāgiyāni
saññojanāni   .   kathaṃ   pana   bhante  jānato  kathaṃ  passato  anantarā
āsavānaṃ  khayo  hotīti  .  idha  bhikkhu  assutavā  puthujjano  .pe.  1-
atasitāye  ṭhāne  tāsaṃ  āpajjati  .  tāso  heso  bhikkhu  assutavato
puthujjanassa   no   cassaṃ   no   ca   me   siyā  na  bhavissati  na  me
bhavissatīti   .   sutavā   ca  kho  bhikkhu  ariyasāvako  .pe.  atasitāye
@Footnote: 1 Po. Ma. Yu. peyyālo natthi.
Ṭhāne  na  tāsaṃ  āpajjati . Na heso bhikkhu tāso sutavato ariyasāvakassa
no  cassaṃ  no  ca  me  siyā  na bhavissati na me bhavissatīti. Rūpūpāyaṃ vā
bhikkhu     viññāṇaṃ    tiṭṭhamānaṃ    tiṭṭheyya    rūpārammaṇaṃ    rūpappatiṭṭhaṃ
nandūpasevanaṃ   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ  āpajjeyya  .  vedanūpāyaṃ  vā
bhikkhu   .   saññūpāyaṃ   vā  bhikkhu  .  saṅkhārūpāyaṃ  vā  bhikkhu  viññāṇaṃ
tiṭṭhamānaṃ    tiṭṭheyya    saṅkhārārammaṇaṃ    saṅkhārappatiṭṭhaṃ   nandūpasevanaṃ
vuḍḍhiṃ   virūḷhiṃ  vepullaṃ  āpajjeyya  .  so  1-  bhikkhu  evaṃ  vadeyya
ahamaññatra    rūpā   aññatra   vedanāya   aññatra   saññāya   aññatra
saṅkhārehi  viññāṇassa  āgatiṃ  vā  gatiṃ  vā  cutiṃ  vā upapattiṃ vā vuḍḍhiṃ
vā virūḷhiṃ vā vepullaṃ vā paññapessāmīti netaṃ ṭhānaṃ vijjati.
     {111.1}  Rūpadhātuyā  ce bhikkhu bhikkhuno rāgo pahīno hoti rāgassa
pahānā    vocchijjatārammaṇaṃ    patiṭṭhā    viññāṇassa   na   hoti  .
Vedanādhātuyā  ce  bhikkhu  bhikkhuno  .  saññādhātuyā ce bhikkhu bhikkhuno.
Saṅkhāradhātuyā   ce   bhikkhu   bhikkhuno   .   viññāṇadhātuyā  ce  bhikkhu
bhikkhuno   rāgo   pahīno   hoti   rāgassa   pahānā  vocchijjatārammaṇaṃ
patiṭṭhā   viññāṇassa   na   hoti   .   tadappatiṭṭhitaṃ   viññāṇaṃ  avirūḷhaṃ
anabhisaṅkhacca   vimuttaṃ   vimuttattā   ṭhitaṃ   ṭhitattā  santusitaṃ  santusitattā
na   paritassati   aparitassaṃ   paccattaññeva   parinibbāyati  .  khīṇā  jāti
.pe.   nāparaṃ   itthattāyāti  pajānāti  .  evaṃ  kho  bhikkhu  jānato
evaṃ passato anantarā āsavānaṃ khayo hotīti.
@Footnote: 1 Po. Ma. yo.



             The Pali Tipitaka in Roman Character Volume 17 page 68-71. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=108&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=108&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=108&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=108&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=108              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6594              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6594              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :