ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [1]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā   bhaggesu   viharati
suṃsumāragire   1-   bhesakaḷāvane  migadāye  .pe.  atha  kho  nakulapitā
gahapati     yena     bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  nakulapitā
gahapati    bhagavantaṃ    etadavoca    ahamasmi    bhante   jiṇṇo   vuḍḍho
mahallako    addhagato    vayoanuppatto    āturakāyo   abhikkhaṇātaṅko
aniccadassāvī    kho    panāhaṃ    bhante    bhagavato   manobhāvanīyānañca
bhikkhūnaṃ   ovadatu   maṃ   bhante   bhagavā   anusāsatu   maṃ  bhante  bhagavā
yaṃ mama assa dīgharattaṃ hitāya sukhāyāti.
     {1.1}    Evametaṃ    gahapati    evametaṃ    gahapati    āturo
hāyaṃ      2-      gahapati      kāyo     aṇḍabhūto     pariyonaddho
@Footnote: 1 Po. Ma. susumāragire .   2 Yu. te.
Yo   hi  gahapati  imaṃ  kāyaṃ  pariharanto  muhuttaṃpi  ārogyaṃ  paṭijāneyya
kimaññatra    bālyā    tasmā   tiha   te   gahapati   evaṃ   sikkhitabbaṃ
āturakāyassa   me   sato   cittaṃ   anāturaṃ   bhavissatīti  evaṃ  hi  te
gahapati sikkhitabbanti.
     [2]   Atha   kho   nakulapitā  gahapati  bhagavato  bhāsitaṃ  abhinanditvā
anumoditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
yenāyasmā    sārīputto    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
sārīputtaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnaṃ  kho
nakulapitaraṃ   gahapatiṃ   āyasmā   sārīputto  etadavoca  vippasannāni  1-
kho    te    gahapati   indriyāni   parisuddho   mukhavaṇṇo   pariyodāto
alattha  no  ajja  bhagavato  sammukhā  dhammiṃ  kathaṃ  savanāyāti . Kiñhi 2-
no   siyā  bhante  idānāhaṃ  bhante  bhagavatā  dhammiyā  kathāya  amatena
abhisittoti.
     {2.1}   Yathākathaṃ   pana   tvaṃ   gahapati  bhagavatā  dhammiyā  kathāya
amatena   abhisittoti   .   idhāhaṃ   bhante   yena  bhagavā  tenupasaṅkamiṃ
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃ  .  ekamantaṃ
nisinno   khohaṃ   bhante   bhagavantaṃ   etadavocaṃ  ahamasmi  bhante  jiṇṇo
vuḍḍho      mahallako     addhagato     vayoanuppatto     āturakāyo
abhikkhaṇātaṅko     aniccadassāvī    kho    panāhaṃ    bhante    bhagavato
manobhāvanīyānañca   bhikkhūnaṃ   ovadatu   maṃ   bhante  bhagavā  anusāsatu  maṃ
bhante   bhagavā   yaṃ   mama   assa  dīgharattaṃ  hitāya  sukhāyāti  .  evaṃ
@Footnote: 1 Po. abhippasannāni .  2 Ma. kathaṃ.
Vutte   maṃ   bhante   bhagavā   etadavoca   evametaṃ  gahapati  evametaṃ
gahapati   āturo   hāyaṃ   1-   gahapati   kāyo  aṇḍabhūto  pariyonaddho
yo   hi  gahapati  imaṃ  kāyaṃ  pariharanto  muhuttaṃpi  ārogyaṃ  paṭijāneyya
kimaññatra    bālyā    tasmā   tiha   te   gahapati   evaṃ   sikkhitabbaṃ
āturakāyassa   me   sato   cittaṃ   anāturaṃ   bhavissatīti  evaṃ  hi  te
gahapati   sikkhitabbanti   .  evaṃ  khvāhaṃ  bhante  bhagavā  dhammiyā  kathāya
amatena abhisittoti.
     [3]  Na  hi  pana  tvaṃ  2-  gahapati paṭibhāsi bhagavantaṃ uttariṃ paṭipucchituṃ
kittāvatā   nu   kho  bhante  āturakāyo  ceva  hoti  āturacitto  ca
kittāvatā  ca  pana  āturakāyopi  kho  hoti  no  ca  āturacittoti .
Dūratopi   kho   mayaṃ   bhante   āgaccheyyāma   āyasmato  sārīputtassa
santike    etassa    bhāsitassa    atthamaññātuṃ    sādhu    vatāyasmantaṃ
yeva   sārīputtaṃ   paṭibhātu   etassa   bhāsitassa   atthoti   .  tenahi
gahapati   suṇāhi   sādhukaṃ   manasikarohi   bhāsissāmīti   .  evaṃ  bhanteti
kho    nakulapitā    gahapati   āyasmato   sārīputtassa   paccassosi  .
Āyasmā sārīputto etadavoca
     [4]  Kathañca  gahapati  āturakāyo  ceva  hoti  āturacitto  ca .
Idha   gahapati   assutavā   puthujjano   ariyānaṃ   adassāvī   ariyadhammassa
akovido   ariyadhamme   avinīto   sappurisānaṃ   adassāvī  sappurisadhammassa
akovido     sappurisadhamme    avinīto    rūpaṃ    attato    samanupassati
@Footnote: 1 Yu. āturoyaṃ .   2 Ma. Yu. taṃ.
Rūpavantaṃ   vā   attānaṃ   attani   vā   rūpaṃ   rūpasmiṃ   vā   attānaṃ
ahaṃ    rūpaṃ    mama    rūpanti   pariyuṭṭhaṭṭhāyī   hoti   .   tassa   ahaṃ
rūpaṃ    mama   rūpanti   pariyuṭṭhaṭṭhāyino   taṃ   rūpaṃ   vipariṇamati   aññathā
hoti   tassa   rūpavipariṇāmaññathābhāvā   1-   uppajjanti   sokaparideva-
dukkhadomanassupāyāsā.
     {4.1}  Vedanaṃ  attato  samanupassati vedanāvantaṃ vā attānaṃ attani
vā  vedanaṃ  vedanāya  vā attānaṃ ahaṃ vedanā mama vedanāti pariyuṭṭhaṭṭhāyī
hoti  .  tassa  ahaṃ  vedanā  mama  vedanāti pariyuṭṭhaṭṭhāyino sā vedanā
vipariṇamati    aññathā    hoti    tassa   vedanā    vipariṇāmaññathābhāvā
uppajjanti sokaparidevadukkhadomanassupāyāsā.
     {4.2}   Saññaṃ   attato   samanupassati   saññāvantaṃ  vā  attānaṃ
attani   vā   saññaṃ   saññāya  vā  attānaṃ  ahaṃ  saññā  mama  saññāti
pariyuṭṭhaṭṭhāyī  hoti  .  tassa  ahaṃ  saññā  mama  saññāti pariyuṭṭhaṭṭhāyino
sā   saññā   vipariṇamati  aññathā  hoti  tassa  saññāvipariṇāmaññathābhāvā
uppajjanti sokaparidevadukkhadomanassupāyāsā.
     {4.3}    Saṅkhāre    attato   samanupassati   saṅkhāravantaṃ   vā
attānaṃ  attani  vā  saṅkhāre  saṅkhāresu  vā  attānaṃ  ahaṃ  saṅkhārā
mama    saṅkhārāti   pariyuṭṭhaṭṭhāyī   hoti   .   tassa   ahaṃ   saṅkhārā
mama       saṅkhārāti       pariyuṭṭhaṭṭhāyino       te      saṅkhārā
@Footnote: 1 tassa rūpassa vipariṇāmaññathābhāvāti pāṭhena bhavitabbaṃ. catūsupi vedanādīsu eseva
@pāṭho.
Vipariṇamanti    aññathā   hoti   tassa   saṅkhārānaṃ   vipariṇāmaññathābhāvā
uppajjanti sokaparidevadukkhadomanassupāyāsā.
     {4.4}    Viññāṇaṃ    attato    samanupassati   viññāṇavantaṃ   vā
attānaṃ    attani    vā   viññāṇaṃ   viññāṇasmiṃ   vā   attānaṃ   ahaṃ
viññāṇaṃ    mama    viññāṇanti   pariyuṭṭhaṭṭhāyī   hoti   .   tassa   ahaṃ
viññāṇaṃ   mama   viññāṇanti   pariyuṭṭhaṭṭhāyino   taṃ   viññāṇaṃ   vipariṇamati
aññathā     hoti     tassa    viññāṇavipariṇāmaññathābhāvā    uppajjanti
sokaparidevadukkhadomanassupāyāsā  .  evaṃ  kho  gahapati  āturakāyo ceva
hoti āturacitto ca.
     [5]  Kathañca  gahapati  āturakāyopi  kho  hoti no ca āturacitto.
Idha  gahapati  sutavā  ariyasāvako  ariyānaṃ  dassāvī  ariyadhammassa  kovido
ariyadhamme    suvinīto   sappurisānaṃ   dassāvī   sappurisadhammassa   kovido
sappurisadhamme   suvinīto   na   rūpaṃ   attato   samanupassati   na  rūpavantaṃ
vā   attānaṃ   na   attani   vā   rūpaṃ  na  rūpasmiṃ  vā  attānaṃ  ahaṃ
rūpaṃ   mama   rūpanti   na   pariyuṭṭhaṭṭhāyī   hoti   .   tassa   ahaṃ  rūpaṃ
mama    rūpanti    apariyuṭṭhaṭṭhāyino    taṃ    rūpaṃ    vipariṇamati   aññathā
hoti   tassa   rūpavipariṇāmaññathābhāvā   1-   nuppajjanti   sokaparideva-
dukkhadomanassupāyāsā.
     {5.1}    Na   vedanaṃ   attato   samanupassati   na   vedanāvantaṃ
vā    attānaṃ    na    attani    vā   vedanaṃ   na   vedanāya   vā
@Footnote: 1 yathāvuttena veditabbaṃ. catūsupi vedanādīsu tathā.
Attānaṃ   ahaṃ   vedanā   mama   vedanāti   na  pariyuṭṭhaṭṭhāyī  hoti .
Tassa   ahaṃ   vedanā   mama   vedanāti  apariyuṭṭhaṭṭhāyino  sā  vedanā
vipariṇamati     aññathā     hoti     tassa    vedanāvipariṇāmaññathābhāvā
nuppajjanti sokaparidevadukkhadomanassupāyāsā.
     {5.2}   Na   saññaṃ   attato   samanupassati   na  saññāvantaṃ  vā
attānaṃ   na  attani  vā  saññaṃ  na  saññāya  vā  attānaṃ  ahaṃ  saññā
mama  saññāti  na  pariyuṭṭhaṭṭhāyī  hoti  .  tassa  ahaṃ  saññā mama saññāti
apariyuṭṭhaṭṭhāyino    sā    saññā   vipariṇamati   aññathā   hoti   tassa
saññāvipariṇāmaññathābhāvā         nuppajjanti         sokaparidevadukkha-
domanassupāyāsā.
     {5.3}  Na  saṅkhāre attato samanupassati na saṅkhāravantaṃ vā attānaṃ
na  attani  vā  saṅkhāre  na  saṅkhāresu  vā attānaṃ ahaṃ  saṅkhārā mama
saṅkhārāti  na  pariyuṭṭhaṭṭhāyī  hoti  .  tassa ahaṃ saṅkhārā mama saṅkhārāti
apariyuṭṭhaṭṭhāyino   te   saṅkhārā   vipariṇamanti   aññathā  honti  tassa
saṅkhārānaṃ    vipariṇāmaññathābhāvā   1-   nuppajjanti   sokaparidevadukkha-
domanassupāyāsā.
     {5.4}   Na   viññāṇaṃ  attato  samanupassati  na  viññāṇavantaṃ  vā
attānaṃ   na   attani   vā  viññāṇaṃ  na  viññāṇasmiṃ  vā  attānaṃ  ahaṃ
viññāṇaṃ  mama  viññāṇanti  na  pariyuṭṭhaṭṭhāyī  hoti  .  tassa  ahaṃ viññāṇaṃ
mama   viññāṇanti   apariyuṭṭhaṭṭhāyino   taṃ   viññāṇaṃ   vipariṇamati  aññathā
@Footnote: 1 Sī. Ma. tassa saṅkhāravipariṇāmaññathābhāvā.
Hoti    tassa    viññāṇavipariṇāmaññathābhāvā   nuppajjanti   sokaparideva-
dukkhadomanassupāyāsā    .    evaṃ    kho    gahapati    āturakāyopi
kho hoti no ca āturacittoti.
    Idamavoca    āyasmā   sārīputto   attamano   nakulapitā   gahapati
āyasmato sārīputtassa bhāsitaṃ abhinandīti.



             The Pali Tipitaka in Roman Character Volume 17 page 1-7. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=1&items=5&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=1&items=5              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=1&items=5&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=1&items=5&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6017              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6017              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :