ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [716] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Tena     kho     pana    samayena    aññataro    bhikkhu    theranāmako
ekavihārī   ceva   hoti   ekavihārassa  ca  vaṇṇavādī  .  so  eko
gāmaṃ    piṇḍāya   pavisati   eko   paṭikkamati   eko   raho   nisīdati
eko   caṅkamaṃ   adhiṭṭhāti  .  atha  kho  sambahulā  bhikkhū  yena  bhagavā
@Footnote: 1 Ma. Yu. assa.

--------------------------------------------------------------------------------------------- page329.

Tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante aññataro bhikkhu theranāmako ekavihārī ekavihārassa ca vaṇṇavādīti. [717] Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu mama vacanena theraṃ bhikkhuṃ āmantehi satthā taṃ āvuso theraṃ 1- āmantetīti . Evaṃ bhanteti kho so bhikkhu bhagavato paṭissuṇitvā yenāyasmā thero tenupasaṅkami upasaṅkamitvā āyasmantaṃ theraṃ etadavoca satthā taṃ āvuso theraṃ 1- āmantetīti . Evamāvusoti kho āyasmā thero tassa bhikkhuno paṭissuṇitvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [718] Ekamantaṃ nisinnaṃ kho āyasmantaṃ theraṃ bhagavā etadavoca saccaṃ kira tvaṃ thera ekavihārī ekavihārassa ca vaṇṇavādīti . Evaṃ bhante . yathākathaṃ pana tvaṃ thera ekavihārī ekavihārassa ca vaṇṇavādīti . idhāhaṃ bhante eko gāmaṃ piṇḍāya pavisāmi eko paṭikkamāmi eko raho nisīdāmi eko caṅkamaṃ adhiṭṭhāmi evaṃ khvāhaṃ bhante ekavihārī ekavihārassa ca vaṇṇavādīti. [719] Attheso thera ekavihāro na so 2- natthīti vadāmi apica te thera yathā ekavihāro vitthāratarena paripuṇṇo hoti taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmīti. Evaṃ bhanteti kho .pe. @Footnote: 1 Ma. Yu. thera . 2 Ma. Yu. neso.

--------------------------------------------------------------------------------------------- page330.

[720] Kathañca thera ekavihāro vitthāratarena paripuṇṇo hoti idha thera yaṃ atītaṃ taṃ pahīnaṃ yaṃ anāgataṃ taṃ paṭinissaṭṭhaṃ paccuppannesu ca attabhāvapaṭilābhesu chandarāgo supaṭivinīto evaṃ kho thera ekavihāro vitthāratarena paripuṇṇo hotīti. [721] Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā sabbābhibhuṃ sabbaviduṃ sumedhaṃ sabbesu dhammesu anūpalittaṃ sabbaṃ jahaṃ taṇhakkhaye vimuttaṃ tamahaṃ naraṃ ekavihārīti brūmīti. Dasamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 328-330. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=716&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=716&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=716&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=716&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=716              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5888              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5888              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :