ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [70]   Seyyathāpi   bhikkhave  upari  pabbate  thullaphusitake  deve
Vassante    taṃ    udakaṃ   yathāninnaṃ   pavattamānaṃ   pabbatakandarapadarasākhā
paripūreti   pabbatakandarapadarasākhā   paripūrā   kussubbhe   1-  paripūrenti
kussubbhā    paripūrā   mahāsobbhe   paripūrenti   mahāsobbhā   paripūrā
kunnadiyo    paripūrenti    kunnadiyo   paripūrā   mahānadiyo   paripūrenti
mahānadiyo  paripūrā  mahāsamuddaṃ  [2]-  paripūrenti  evameva kho bhikkhave
avijjūpanisā     saṅkhārā     saṅkhārūpanisaṃ     viññāṇaṃ     viññāṇūpanisaṃ
nāmarūpaṃ      nāmarūpūpanisaṃ      saḷāyatanaṃ     saḷāyatanūpaniso     phasso
phassūpanisā    vedanā    vedanūpanisā    taṇhā    taṇhūpanisaṃ   upādānaṃ
upādānūpaniso     bhavo     bhavūpanisā     jāti     jātūpanisaṃ    dukkhaṃ
dukkhūpanisā     saddhā     saddhūpanisaṃ    pāmujjaṃ    pāmujjūpanisā    pīti
pītūpanisā     passaddhi     passaddhūpanisaṃ     sukhaṃ     sukhūpaniso    samādhi
samādhūpanisaṃ     yathābhūtañāṇadassanaṃ     yathābhūtañāṇadassanūpanisā     nibbidā
nibbidūpaniso    virāgo    virāgūpanisā    vimutti    vimuttūpanisaṃ    khaye
ñāṇanti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 37-38. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=70&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=70&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=70&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=70&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=70              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1328              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1328              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :