ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [696]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
aññataro    navo    bhikkhu    pacchābhattaṃ    piṇḍapātapaṭikkanto   vihāraṃ
pavisitvā    appossukko    tuṇhībhūto   saṅkatāyati   6-   na   bhikkhūnaṃ
veyyāvaccaṃ  karoti  cīvarakārasamaye  .  atha  kho  sambahulā  bhikkhū  yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ nisiṃdiṃsu.
     [697]   Ekamantaṃ  nisinnā  kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ
@Footnote: 1 Ma. loṇasakkharāya .  2 Ma. Yu. va .  3 Ma. Yu. pāraṅgato .  4 Ma. etāvaparamo
@siyāti. Yu. eso paramo siyāti .  5 Yu. itihete .  6 Ma. sakasāyati. Yu.
@saṅkāsāyati. evamuparipi.
Idha   bhante   aññataro   navo   bhikkhu   pacchābhattaṃ  piṇḍapātapaṭikkanto
vihāraṃ    pavisitvā    appossukko    tuṇhībhūto    saṅkatāyissati    na
bhikkhūnaṃ veyyāvaccaṃ karoti cīvarakārasamayeti.
     {697.1}  Atha  kho  bhagavā  aññataraṃ  bhikkhuṃ  āmantesi  ehi tvaṃ
bhikkhu  mama  vacanena  taṃ  bhikkhuṃ  āmantehi satthā taṃ āvuso āmantetīti.
Evaṃ   bhanteti  kho  so  bhikkhu  bhagavato  paṭissuṇitvā  yena  so  bhikkhu
tenupasaṅkami   upasaṅkamitvā   taṃ   bhikkhuṃ  etadavoca  satthā  taṃ  āvuso
āmantetīti    .   evamāvusoti   kho   so   bhikkhu   tassa   bhikkhuno
paṭissuṇitvā     yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ  nisinnaṃ  kho  taṃ  bhikkhuṃ
bhagavā  etadavoca  saccaṃ  kira  tvaṃ  bhikkhu  pacchābhattaṃ  piṇḍapātapaṭikkanto
vihāraṃ    pavisitvā    appossukko    tuṇhībhūto    saṅkatāyissasi    na
bhikkhūnaṃ   veyyāvaccaṃ   karosi   cīvarakārasamayeti  .  ahampi  kho  bhante
sakaṃ kiccaṃ karomīti.
     [698]   Atha   kho   bhagavā   tassa   bhikkhuno   cetasā  ceto
parivitakkamaññāya   bhikkhū   āmantesi  mā  kho  tumhe  bhikkhave  etassa
bhikkhuno   ujjhāyittha   eso   kho   bhikkhave   bhikkhu   catunnaṃ  jhānānaṃ
abhicetasikānaṃ      diṭṭhadhammasukhavihārānaṃ      nikāmalābhī      akicchalābhī
akasiralābhī   yassatthāya   1-  kulaputtā  sammadeva  agārasmā  anagāriyaṃ
pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva   dhamme   sayaṃ
@Footnote: 1 Ma. Yu. yassa catthāya.
Abhiññā sacchikatvā upasampajja viharatīti.
     [699]    Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ
etadavoca satthā
       nayidaṃ sithilamārabbha          nayidaṃ appathāmasā 1-
       nibbānaṃ adhigantabbaṃ      sabbaganthappamocanaṃ 2-
       ayaṃ ca daharo bhikkhu           ayamuttamaporiso
       dhāreti antimaṃ dehaṃ         jetvā māraṃ savāhananti 3-. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 322-324. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=696&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=696&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=696&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=696&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=696              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5719              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5719              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :