ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [670]   Sāvatthiyaṃ   viharati  ...  seyyathāpi  bhikkhave  cattāro
daḷhadhammā    dhanuggahā    susikkhitā   katahatthā   katūpāsanā   catuddisā
ṭhitā  assu  .  atha  puriso  āgaccheyya  ahaṃ  imesaṃ catunnaṃ daḷhadhammānaṃ
dhanuggahānaṃ    susikkhitānaṃ   katahatthānaṃ   katūpāsanānaṃ   catuddisā   kaṇḍe
khitte   appatiṭṭhite  paṭhaviyaṃ  gahetvā  āharissāmīti  .  taṃ  kiṃ  maññatha
bhikkhave    javano    puriso    paramena    javena   samannāgatoti   alaṃ
vacanāyāti    .    ekassa   cepi   bhante   daḷhadhammassa   dhanuggahassa
susikkhitassa    katahatthassa    katūpāsanassa    kaṇḍaṃ    khittaṃ    appatiṭṭhitaṃ
paṭhaviyaṃ    gahetvā    āhareyya    javano   puriso   paramena   javena
samannāgatoti   alaṃ   vacanāya   ko   pana   vādo  catunnaṃ  daḷhadhammānaṃ
dhanuggahānaṃ susikkhitānaṃ katahatthānaṃ katūpāsanānanti.
     [671]   Yathā   ca   bhikkhave   tassa   purisassa  javo  yathā  ca
candimasuriyānaṃ   javo   tato   sīghataro   .   yathā   ca  bhikkhave  tassa
purisassa    javo   yathā   ca   candimasuriyānaṃ   javo   yathā   ca   yā
devatā  candimasuriyānaṃ  purato  dhāvanti  tāsaṃ  devatānaṃ  javo  tato 1-
sīghataro   .   yathā   ca   bhikkhave   tassa   purisassa   javo  yathā  ca
candimasuriyānaṃ   javo   yathā   ca   yā   devatā  candimasuriyānaṃ  purato
dhāvanti  tāsaṃ  devatānaṃ  javo  tato  2-  sīghataraṃ āyusaṅkhārā khīyanti.
@Footnote: 1-2 Ma. Yu. tato sīghataro. devatānaṃ javoti pāṭhadvayaṃ natthi.
Tasmātiha    bhikkhave    evaṃ    sikkhitabbaṃ    appamattā   viharissāmāti
evañhi vo bhikkhave sikkhitabbanti. Chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 310-311. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=670&items=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=670&items=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=670&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=670&items=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=670              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5487              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5487              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :