ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

page305.

[657] Addasaṃ bhikkhuniṃ vehāsaṃ gacchantiṃ tassā saṅghāṭipi ādittā .pe. Pāpabhikkhunī ahosi. Aṭṭhamaṃ. [658] Addasaṃ sikkhamānaṃ vehāsaṃ gacchantiṃ tassā saṅghāṭipi ādittā .pe. Pāpasikkhamānā ahosi. Navamaṃ. [659] Addasaṃ sāmaṇeraṃ vehāsaṃ gacchantaṃ tassa saṅghāṭipi ādittā .pe. Pāpasāmaṇero ahosi. Dasamaṃ. [660] Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ sāmaṇeriṃ vehāsaṃ gacchantiṃ tassā saṅghāṭipi ādittā sampajjalitā sañjotibhūtā pattopi āditto sampajjalito sañjotibhūto kāyabandhanampi ādittaṃ sampajjalitaṃ sañjotibhūtaṃ kāyopi āditto sampajjalito sañjotibhūto sā sudaṃ aṭṭassaraṃ karoti . tassa mayhaṃ āvuso etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho evarūpopi nāma satto bhavissati evarūpopi nāma yakkho bhavissati evarūpopi nāma attabhāvapaṭilābho bhavissatīti. [661] Atha kho bhagavā bhikkhū āmantesi cakkhubhūtā vata bhikkhave sāvakā viharanti ñāṇabhūtā vata bhikkhave sāvakā viharanti yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati . pubbeva 1- me sā bhikkhave sāmaṇerī diṭṭhā ahosi. Apicāhaṃ na byākāsiṃ ahañcetaṃ byākareyyaṃ parepi 2- me na saddaheyyuṃ ye me na saddaheyyuṃ tesaṃ taṃ assa dīgharattaṃ @Footnote: 1 Yu. pubbepi . 2 Ma. Yu. pare ca.

--------------------------------------------------------------------------------------------- page306.

Ahitāya dukkhāya . esā bhikkhave sāmaṇerī kassapassa sammāsambuddhassa pāvacane pāpasāmaṇerī ahosi sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye pacittha 1- tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatīti. Ekādasamaṃ. Dutiyavaggo dutiyo. Tassa uddānaṃ kūpe nimuggo hi so paradāriko gūthakhādi ahu duṭṭhabrāhmaṇo nicchavitthī aticārinī ahu maṅguḷitthī ahu ikkhaṇitthikā 2- okilinī sapatiṃ karoti 3- sīsacchinno ahu coraghātako bhikkhu bhikkhunī sikkhamānā sāmaṇero atha sāmaṇerikā 4- kassapassa vinayassa 5- pabbajjaṃ 6- pāpakammaṃ akariṃsu tāvade 7-. Lakkhaṇasaṃyuttaṃ sattamaṃ samattaṃ. ------- @Footnote: 1 Ma. pacitvā . 2 Yu. ikkhaṇitthi yā . 3 Ma. Yu. sapattaṅgārokiri . 4 Yu. @sāmaṇeriyo. 5 Ma. Yu. vinayasmiṃ . 6 Yu. pabbajjuṃ . 7 Ma. Yu. itisaddo atthi.


             The Pali Tipitaka in Roman Character Volume 16 page 305-306. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=657&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=657&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=657&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=657&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=657              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :