ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
                     Dutiyavaggo dutiyo
     [620]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  atha  kho  āyasmā  rāhulo
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ nisīdi.
     [621]   Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ   rāhulaṃ   bhagavā
etadavoca   taṃ   kiṃ  maññasi  rāhula  cakkhuṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ   bhante   .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ
bhante    .    yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ
samanupassituṃ  etaṃ  mama  esohamasmi  eso  me  attāti  .  no  hetaṃ
bhante  .  sotaṃ ... Ghānaṃ ... Jivhā ... Kāyo ... Mano ... Nicco
vā  anicco  vāti  .  anicco  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā taṃ
sukhaṃ   vāti   .   dukkhaṃ   bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
kallaṃ   nu   taṃ   samanupassituṃ   etaṃ   mama   esohamasmi   eso   me
attāti. No hetaṃ bhante.
     [622]   Evaṃ   passaṃ   rāhula   sutavā  ariyasāvako  cakkhusmimpi
nibbindati   sotasmimpi   nibbindati   ghānasmimpi   nibbindati   jivhāyapi
nibbindati   kāyasmimpi   nibbindati   manasmimpi   nibbindati   nibbindaṃ
virajjati   virāgā   vimuccati   .   vimuttasmiṃ  vimuttamiti  ñāṇaṃ  hoti .
Khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānātīti. Paṭhamaṃ.
     [etena peyyālena dasa suttantā kātabbā]
     [623]  Taṃ  kiṃ  maññasi  rāhula  rūpā  niccā  vā aniccā vāti.
Aniccā  bhante  ...  saddā ... Gandhā ... Rasā ... Phoṭṭhabbā ...
Dhammā ....
     [624]  Cakkhuviññāṇaṃ  ...  sotaviññāṇaṃ  ...  ghānaviññāṇaṃ  ...
Jivhāviññāṇaṃ ... Kāyaviññāṇaṃ ... Manoviññāṇaṃ ....
     [625]  Cakkhusamphasso  ...  sotasamphasso ... Ghānasamphasso ...
Jivhāsamphasso ... Kāyasamphasso ... Manosamphasso ....
     [626]   Cakkhusamphassajāvedanā  ...  sotasamphassajāvedanā  ...
Ghānasamphassajāvedanā      ...      jivhāsamphassajāvedanā      ...
Kāyasamphassajāvedanā ... Manosamphassajāvedanā ....
     [627]   Rūpasaññā   ...   saddasaññā   ...  gandhasaññā  ...
Rasasaññā ... Phoṭṭhabbasaññā ... Dhammasaññā ....
     [628]  Rūpasañcetanā  ...  saddasañcetanā  ...  gandhasañcetanā
... Rasasañcetanā ... Phoṭṭhabbasañcetanā ... Dhammasañcetanā ....
     [629]  Rūpataṇhā  ...  saddataṇhā ... Gandhataṇhā ... Rasataṇhā
... Phoṭṭhabbataṇhā ... Dhammataṇhā ....
     [630] Paṭhavīdhātu ... Āpodhātu ... Tejodhātu ... Vāyodhātu ...
Ākāsadhātu ... Viññāṇadhātu ....
     [631]  Rūpaṃ  ... Vedanā ... Saññā ... Saṅkhārā ... Viññāṇaṃ
niccaṃ   vā   aniccaṃ   vāti   .   aniccaṃ   bhante  .pe.  evaṃ  passaṃ
rāhula .pe. Nāparaṃ itthattāyāti pajānātīti. Dasamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 293-295. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=620&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=620&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=620&items=12              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=620&items=12              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=620              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5268              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5268              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :