ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [497]  Sāvatthiyaṃ  viharati  ...  ahaṃ  bhikkhave yāvadeva ākaṅkhāmi
vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ
pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja   viharāmi   .   kassapopi   bhikkhave
yāvadeva   ākaṅkhati   vivicceva   kāmehi   vivicca   akusalehi  dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.
@Footnote: 1 Ma. abhipatthanā .  Yu. abhibhavanā .  2 Ma. brahmacāriabhipatthanenāti.
@Yu. brahmacārābhibhavanenāti.
     [498]   Ahaṃ   bhikkhave   yāvadeva   ākaṅkhāmi   vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ   upasampajja   viharāmi   .   kassapopi
bhikkhave   yāvadeva   ākaṅkhati   vitakkavicārānaṃ   vūpasamā  .pe.  dutiyaṃ
jhānaṃ upasampajja viharati.
     [499]   Ahaṃ  bhikkhave  yāvadeva  ākaṅkhāmi  pītiyā  ca  virāgā
upekkhako    ca   viharāmi   sato   ca   sampajāno   sukhañca   kāyena
paṭisaṃvedemi     yantaṃ     ariyā    ācikkhanti    upekkhako    satimā
sukhavihārīti   tatiyaṃ   jhānaṃ   upasampajja   viharāmi  .  kassapopi  bhikkhave
yāvadeva  ākaṅkhati  pītiyā  ca  virāgā  upekkhako  ca  viharati  sato ca
sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ   ariyā  ācikkhanti
upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati.
     [500]   Ahaṃ  bhikkhave  yāvadeva  ākaṅkhāmi  sukhassa  ca  pahānā
dukkhassa    ca    pahānā    pubbeva   somanassadomanassānaṃ   atthaṅgamā
adukkhamasukhaṃ   upekkhāsatipārisuddhiṃ   catutthaṃ  jhānaṃ  upasampajja  viharāmi .
Kassapopi   bhikkhave   yāvadeva   ākaṅkhati   sukhassa  ca  pahānā  .pe.
Catutthaṃ jhānaṃ upasampajja viharati.
     [501]   Ahaṃ  bhikkhave  yāvadeva  ākaṅkhāmi  sabbaso  rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja   viharāmi  .
Kassapopi    bhikkhave    yāvadeva    ākaṅkhati    sabbaso    rūpasaññānaṃ
samatikkamā .pe. Ākāsānañcāyatanaṃ upasampajja viharati.
     [502]    Ahaṃ    bhikkhave    yāvadeva    ākaṅkhāmi    sabbaso
ākāsānañcāyatanaṃ         samatikkamma        anantaṃ       viññāṇanti
viññāṇañcāyatanaṃ    upasampajja    viharāmi    .    kassapopi    bhikkhave
yāvadeva     ākaṅkhati     sabbaso    ākāsānañcāyatanaṃ    samatikkamma
anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati.
     [503]    Ahaṃ    bhikkhave    yāvadeva    ākaṅkhāmi    sabbaso
viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja   viharāmi  .  kassapopi  bhikkhave  yāvadeva  ākaṅkhati  .pe.
Ākiñcaññāyatanaṃ upasampajja viharati.
     [504]    Ahaṃ    bhikkhave    yāvadeva    ākaṅkhāmi    sabbaso
ākiñcaññāyatanaṃ           samatikkamma          nevasaññānāsaññāyatanaṃ
upasampajja    viharāmi   .   kassapopi   bhikkhave   yāvadeva   ākaṅkhati
.pe. Nevasaññānāsaññāyatanaṃ upasampajja viharati.
     [505]    Ahaṃ    bhikkhave    yāvadeva    ākaṅkhāmi    sabbaso
nevasaññānāsaññāyatanaṃ          samatikkamma         saññāvedayitanirodhaṃ
upasampajja   viharāmi   .  kassapopi  bhikkhave  .pe.  saññāvedayitanirodhaṃ
upasampajja viharati.
     [506]   Ahaṃ  bhikkhave  yāvadeva  ākaṅkhāmi  anekavihitaṃ  iddhividhaṃ
Paccanubhomi   ekopi   hutvā   bahudhā   homi   bahudhāpi  hutvā  eko
homi    āvibhāvaṃ    tirobhāvaṃ    tirokuḍḍaṃ    tiropākāraṃ   tiropabbataṃ
asajjamāno   gacchāmi   seyyathāpi   ākāse  paṭhaviyāpi  ummujjanimmujjaṃ
karomi   seyyathāpi   udake   udakepi  abhijjamāne  gacchāmi  seyyathāpi
paṭhaviyaṃ   ākāsepi  pallaṅkena  caṅkamāmi  1-  seyyathāpi  pakkhī  sakuṇo
imepi   candimasuriye   evaṃmahiddhike  evaṃmahānubhāve  pāṇinā  parimasāmi
parimajjāmi   yāva   brahmalokāpi   kāyena  vasaṃ  vattemi  .  kassapopi
bhikkhave   yāvadeva   ākaṅkhati   anekavihitaṃ  iddhividhaṃ  paccanubhoti  .pe.
Yāva brahmalokāpi kāyena vasaṃ vatteti.
     [507]  Ahaṃ  bhikkhave  yāvadeva  ākaṅkhāmi  dibbāya  sotadhātuyā
.pe. Ye dūre santike ca. Kassapopi bhikkhave ... Santike ca.
     [508]    Ahaṃ    bhikkhave    yāvadeva   ākaṅkhāmi   parasattānaṃ
parapuggalānaṃ   cetasā   ceto  paricca  jānāmi  2-  sarāgaṃ  vā  cittaṃ
sarāgaṃ   cittanti   pajānāmi   vītarāgaṃ   vā   cittaṃ   vītarāgaṃ  cittanti
pajānāmi   sadosaṃ   vā   cittaṃ   .pe.   vītadosaṃ   vā   cittaṃ  ...
Samohaṃ  vā  cittaṃ  ...  vītamohaṃ  vā  cittaṃ ... Saṅkhittaṃ vā cittaṃ ...
Vikkhittaṃ  vā  cittaṃ  ...  mahaggataṃ vā cittaṃ ... Amahaggataṃ vā cittaṃ ...
Sauttaraṃ  vā  cittaṃ  ...  anuttaraṃ  vā cittaṃ ... Samāhitaṃ vā cittaṃ ...
Asamāhitaṃ  vā  cittaṃ  ...  vimuttaṃ  vā  cittaṃ  ...  avimuttaṃ  vā cittaṃ
avimuttaṃ   cittanti  pajānāmi  .  kassapopi  bhikkhave  yāvadeva  ākaṅkhati
@Footnote: 1 Ma. kamāmi .  2 Ma. Yu. pajānāmi.
Parasattānaṃ   parapuggalānaṃ   cetasā  ceto  paricca  jānāti  1-  sarāgaṃ
vā   cittaṃ   sarāgaṃ   cittanti   pajānāti   .pe.  avimuttaṃ  vā  cittaṃ
avimuttaṃ cittanti pajānāti.
     [509]    Ahaṃ    bhikkhave    yāvadeva   ākaṅkhāmi   anekavihitaṃ
pubbenivāsaṃ   anussarāmi   seyyathīdaṃ   ekampi   jātiṃ   dvepi  jātiyo
tissopi   jātiyo   catassopi   jātiyo  pañcapi  jātiyo  dasapi  jātiyo
vīsampi   jātiyo   tiṃsampi   jātiyo   cattāḷīsampi   jātiyo  paññāsampi
jātiyo     jātisatampi    jātisahassampi    jātisatasahassampi    anekepi
saṃvaṭṭakappe  anekepi  vivaṭṭakappe  anekepi  saṃvaṭṭavivaṭṭakappe amutrāsiṃ
evaṃnāmo   evaṃgotto   evaṃvaṇṇo  evamāhāro  evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto  so  tato  cuto  amutra  udapādiṃ  2-  tatrāpāsiṃ 3-
evaṃnāmo   evaṃgotto   evaṃvaṇṇo  evamāhāro  evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto    so    tato   cuto   idhūpapannoti   iti   sākāraṃ
sauddesaṃ    anekavihitaṃ    pubbenivāsaṃ    anussarāmi    .    kassapopi
bhikkhave    yāvadeva    ākaṅkhati   anekavihitaṃ   pubbenivāsaṃ   anussarati
seyyathīdaṃ   ekampi   jātiṃ   .pe.  iti  sākāraṃ  sauddesaṃ  anekavihitaṃ
pubbenivāsaṃ anussarati.
     [510]   Ahaṃ   bhikkhave   yāvadeva  ākaṅkhāmi  dibbena  cakkhunā
visuddhena   atikkantamānusakena   satte  passāmi  cavamāne  upapajjamāne
hīne    paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage
@Footnote: 1 Ma. Yu. pajānāti .  2 Yu. udapādi .  3 Yu. tatrāvāsiṃ.
Satte  pajānāmi  ime  vata  bhonto  sattā  kāyaduccaritena samannāgatā
vacīduccaritena    samannāgatā    manoduccaritena    samannāgatā   ariyānaṃ
upavādakā    micchādiṭṭhikā    micchādiṭṭhikammasamādānā    te   kāyassa
bhedā  paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapannā  ime  vā
pana    bhonto    sattā    kāyasucaritena    samannāgatā   vacīsucaritena
samannāgatā     manosucaritena    samannāgatā    ariyānaṃ    anupavādakā
sammādiṭṭhikā     sammādiṭṭhikammasamādānā     te    kāyassa    bhedā
paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ   upapannāti  iti  dibbena  cakkhunā
visuddhena      atikkantamānusakena     satte     passāmi     cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage   satte   pajānāmi   .   kassapopi   bhikkhave   yāvadeva
ākaṅkhati     dibbena     cakkhunā     visuddhena     atikkantamānusakena
satte passati cavamāne .pe. Yathākammūpage satte pajānāti.
     [511]   Ahaṃ   bhikkhave   āsavānaṃ   khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharāmi   .   kassapopi  bhikkhave  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharatīti. Navamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 248-253. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=497&items=15&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=497&items=15              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=497&items=15&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=497&items=15&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=497              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4370              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4370              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :