ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [47]  Evamme  sutaṃ  ekaṃ  samayaṃ bhagavā rājagahe viharati veḷuvane
kalandakanivāpe    .    atha   kho   bhagavā   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya  rājagahe  1-  piṇḍāya  pāvisi  .  addasā kho acelo
@Footnote: 1 Ma. Yu. rājagahaṃ.

--------------------------------------------------------------------------------------------- page23.

Kassapo bhagavantaṃ dūratova āgacchantaṃ disvāna yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. [48] Ekamantaṃ ṭhito kho acelo kassapo bhagavantaṃ etadavoca puccheyyāma mayaṃ bhavantaṃ gotamaṃ kañcideva 1- desaṃ sace no bhavaṃ gotamo okāsaṃ karoti pañhassa veyyākaraṇāyāti . akālo kho tāva kassapa pañhassa antaragharaṃ paviṭṭhamhāti . dutiyaṃpi kho acelo kassapo bhagavantaṃ etadavoca puccheyyāma mayaṃ bhavantaṃ gotamaṃ kañcideva desaṃ sace no bhavaṃ gotamo okāsaṃ karoti pañhassa veyyākaraṇāyāti . akālo kho tāva kassapa pañhassa antaragharaṃ paviṭṭhamhāti . tatiyaṃpi kho .pe. Paviṭṭhamhāti. [49] Evaṃ vutte acelo kassapo bhagavantaṃ etadavoca na kho pana mayaṃ bhavantaṃ gotamaṃ bahudeva pucchitukāmāti . puccha kassapa yadākaṅkhasīti . kiṃ nu kho bho gotama sayaṃkataṃ dukkhanti . Mā hevaṃ kassapāti bhagavā avoca . kiṃ pana bho gotama parakataṃ dukkhanti . mā hevaṃ kassapāti bhagavā avoca . kiṃ nu kho bho gotama sayaṃkatañca parakatañca dukkhanti . mā hevaṃ kassapāti bhagavā avoca . kiṃ pana bho gotama asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ dukkhanti . mā hevaṃ kassapāti bhagavā avoca . kiṃ @Footnote: 1 Yu. kiñcideva. evamuparipi.

--------------------------------------------------------------------------------------------- page24.

Nu kho bho gotama natthi dukkhanti . na kho kassapa natthi dukkhaṃ atthi kho kassapa dukkhanti . tenahi bhavaṃ gotamo dukkhaṃ na jānāti na passatīti . na khvāhaṃ kassapa dukkhaṃ na jānāmi na passāmi jānāmi khvāhaṃ kassapa dukkhaṃ passāmi khvāhaṃ kassapa dukkhanti. {49.1} Kiṃ nu kho bho gotama sayaṃkataṃ dukkhanti iti puṭṭho samāno mā hevaṃ kassapāti vadesi kiṃ pana bho gotama parakataṃ dukkhanti iti puṭṭho samāno mā hevaṃ kassapāti vadesi kiṃ nu kho bho gotama sayaṃkatañca parakatañca dukkhanti iti puṭṭho samāno mā hevaṃ kassapāti vadesi kiṃ pana bho gotama asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ dukkhanti iti puṭṭho samāno mā hevaṃ kassapāti vadesi kiṃ nu kho bho gotama natthi dukkhanti iti puṭṭho samāno na kho kassapa natthi dukkhaṃ atthi kho kassapa dukkhanti vadesi tenahi bhavaṃ gotamo dukkhaṃ na jānāti na passatīti iti puṭṭho samāno na khvāhaṃ kassapa dukkhaṃ na jānāmi na passāmi jānāmi khvāhaṃ kassapa dukkhaṃ passāmi khvāhaṃ kassapa dukkhanti vadesi ācikkhatu ca me bhante bhagavā dukkhaṃ desetu ca me bhante bhagavā dukkhanti. [50] So karoti so paṭisaṃvedayatīti kho kassapa ādito sato sayaṃkataṃ dukkhanti iti vadaṃ sassataṃ etaṃ pareti . añño karoti añño paṭisaṃvedayatīti kho kassapa vedanābhitunnassa sato parakataṃ

--------------------------------------------------------------------------------------------- page25.

Dukkhanti iti vadaṃ ucchedaṃ etaṃ pareti . ete te kassapa ubho ante anupagamma majjhena tathāgato dhammaṃ deseti avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ .pe. evametassa kevalassa dukkhakkhandhassa samudayo hoti . avijjāya tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho hotīti. [51] Evaṃ vutte acelo kassapo bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya .pe. cakkhumanto rūpāni dakkhantīti 1- evameva bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca labheyyāhaṃ bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti . {51.1} Yo kho kassapa aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ so cattāro māse parivasati catunnaṃ māsānaṃ accayena parivutthaparivāsaṃ 2- āraddhacittā bhikkhū ākaṅkhamānā 3- pabbājenti upasampādenti bhikkhubhāvāya apica mayā puggalavemattatā vinītāti 4-. {51.2} Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti catunnaṃ māsānaṃ accayena parivutthaparivāse āraddhacittā bhikkhū ākaṅkhamānā pabbājenti upasampādenti bhikkhubhāvāya ahaṃ cattāri vassāni @Footnote: 1 Yu. dakkhintīti. evamuparipi . 2-3 Ma. idaṃ pāṭhadvayaṃ natthi. evamuparipi. @4 Ma. Yu. viditāti.

--------------------------------------------------------------------------------------------- page26.

Parivasissāmi catunnaṃ vassānaṃ accayena parivutthaparivāsaṃ āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti. [52] Alattha kho acelo kassapo bhagavato santike pabbajjaṃ alattha upasampadaṃ . acirūpasampanno ca panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro ca panāyasmā kassapo arahaṃ ahosīti. Sattamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 22-26. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=47&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=47&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=47&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=47&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=47              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=881              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=881              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :