ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

page229.

Kassapasaṃyuttaṃ [462] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Santuṭṭhāyaṃ bhikkhave kassapo itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī na ca cīvarahetu anesanaṃ appaṭirūpaṃ āpajjati aladdhā ca cīvaraṃ na paritassati laddhā ca cīvaraṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati . santuṭṭhāyaṃ bhikkhave kassapo itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī na ca piṇḍapātahetu anesanaṃ appaṭirūpaṃ āpajjati aladdhā ca piṇḍapātaṃ na paritassati laddhā ca piṇḍapātaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. {462.1} Santuṭṭhāyaṃ bhikkhave kassapo itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī na ca senāsanahetu anesanaṃ appaṭirūpaṃ āpajjati aladdhā ca senāsanaṃ na paritassati laddhā ca senāsanaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati . santuṭṭhāyaṃ bhikkhave kassapo itarītarena gilānapaccayabhesajjaparikkhārena itarītaragilānapaccayabhesajjaparikkhāra- santuṭṭhiyā ca vaṇṇavādī na ca gilānapaccayabhesajjaparikkhārahetu anesanaṃ appaṭirūpaṃ āpajjati aladdhā ca gilānapaccayabhesajjaparikkhāraṃ na paritassati laddhā ca gilānapaccayabhesajjaparikkhāraṃ agadhito

--------------------------------------------------------------------------------------------- page230.

Amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.


             The Pali Tipitaka in Roman Character Volume 16 page 229-230. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=462&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=462&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=462&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=462&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=462              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4044              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4044              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :