ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [355]  Sāvatthiyaṃ  viharati  ...  tatra  kho  bhagavā  ... Sanidānaṃ
bhikkhave   uppajjati   kāmavitakko   no   anidānaṃ   sanidānaṃ   uppajjati
byāpādavitakko    no    anidānaṃ   sanidānaṃ   uppajjati   vihisāvitakko
no anidānaṃ.
     [356]   Kathañca   bhikkhave   sanidānaṃ  uppajjati  kāmavitakko  no
anidānaṃ   sanidānaṃ   uppajjati   byāpādavitakko   no  anidānaṃ  sanidānaṃ
uppajjati   vihiṃsāvitakko   no   anidānaṃ  .  kāmadhātuṃ  bhikkhave  paṭicca
uppajjati    kāmasaññā    kāmasaññaṃ   paṭicca   uppajjati   kāmasaṅkappo
kāmasaṅkappaṃ    paṭicca    uppajjati    kāmacchando   kāmacchandaṃ   paṭicca
Uppajjati      kāmapariḷāho      kāmapariḷāhaṃ     paṭicca     uppajjati
kāmapariyesanā   .   kāmapariyesanaṃ   bhikkhave   pariyesamāno   assutavā
puthujjano   tīhi  ṭhānehi  micchā  paṭipajjati  kāyena  vācāya  manasā .
Byāpādadhātuṃ      bhikkhave     paṭicca     uppajjati     byāpādasaññā
byāpādasaṅkappo   ...  byāpādacchando  ...  byāpādapariḷāho  ...
Byāpādapariyesanā    .    byāpādapariyesanaṃ    bhikkhave   pariyesamāno
assutavā    puthujjano    tīhi    ṭhānehi   micchā   paṭipajjati   kāyena
vācāya   manasā  .  vihiṃsādhātuṃ  bhikkhave  paṭicca  uppajjati  vihiṃsāsaññā
vihiṃsāsaṅkappo    ...    vihiṃsāchando    ...   vihiṃsāpariḷāho   ...
Vihiṃsāpariyesanā     .     vihiṃsāpariyesanaṃ     bhikkhave    pariyesamāno
assutavā    puthujjano    tīhi    ṭhānehi   micchā   paṭipajjati   kāyena
vācāya manasā.
     [357]   Seyyathāpi   bhikkhave   puriso   ādittaṃ  tiṇukkaṃ  sukkhe
tiṇadāye   nikkhipeyya   no   ce   hatthehi  ca  pādehi  ca  khippameva
nibbāpeyya    evañhi   bhikkhave   ye   tiṇakaṭṭhanissitā   pāṇā   te
anayabyasanaṃ   āpajjeyyuṃ   evameva   kho   bhikkhave   yo   hi   koci
samaṇo   vā   brāhmaṇo   vā   uppannaṃ   visamagataṃ   akusalasaññaṃ   1-
na    khippameva    pajahati    vinodeti   byantīkaroti   anabhāvaṃ   gameti
so    diṭṭheva    2-   dhamme   dukkhaṃ   viharati   savighātaṃ   saupāyāsaṃ
sapariḷāhaṃ    kāyassa    [3]-    bhedā   paraṃ   maraṇā   duggati   4-
pāṭikaṅkhā.
     [358]  Sanidānaṃ  bhikkhave  uppajjati  nekkhammavitakko  no anidānaṃ
@Footnote: 1 Ma. Yu. saññaṃ .  2 Ma. Yu. diṭṭhe ceva .  3 Ma. Yu. ca .  4 Yu. duggatiṃ.
Sanidānaṃ    uppajjati    abyāpādavitakko    no    anidānaṃ    sanidānaṃ
uppajjati avihiṃsāvitakko no anidānaṃ.
     [359]   Kathañca   bhikkhave   sanidānaṃ   uppajjati  nekkhammavitakko
no   anidānaṃ   sanidānaṃ   uppajjati   abyāpādavitakko   no   anidānaṃ
sanidānaṃ   uppajjati   avihiṃsāvitakko   no   anidānaṃ   .  nekkhammadhātuṃ
bhikkhave    paṭicca    uppajjati   nekkhammasaññā   nekkhammasaññaṃ   paṭicca
uppajjati    nekkhammasaṅkappo    nekkhammasaṅkappaṃ    paṭicca    uppajjati
nekkhammacchando   nekkhammacchandaṃ   paṭicca   uppajjati   nekkhammapariḷāho
nekkhammapariḷāhaṃ     paṭicca     uppajjati     nekkhammapariyesanā    .
Nekkhammapariyesanaṃ   bhikkhave   pariyesamāno   sutavā   ariyasāvako   tīhi
ṭhānehi   sammā  paṭipajjati  kāyena  vācāya  manasā  .  abyāpādadhātuṃ
bhikkhave  paṭicca  uppajjati  abyāpādasaññā .pe. Abyāpādasaṅkappo ...
Abyāpādacchando  ...  abyāpādapariḷāho  ...  abyāpādapariyesanā.
Abyāpādapariyesanaṃ   bhikkhave   pariyesamāno   sutavā   ariyasāvako  tīhi
ṭhānehi   sammā   paṭipajjati   kāyena  vācāya  manasā  .  avihiṃsādhātuṃ
bhikkhave    paṭicca    uppajjati    avihiṃsāsaññā    avihiṃsāsaññaṃ   paṭicca
uppajjati     avihiṃsāsaṅkappo     avihiṃsāsaṅkappaṃ    paṭicca    uppajjati
avihiṃsāchando     avihiṃsāchandaṃ    paṭicca    uppajjati    avihiṃsāpariḷāho
avihiṃsāpariḷāhaṃ      paṭicca      uppajjati     avihiṃsāpariyesanā    .
Avihiṃsāpariyesanaṃ     bhikkhave     pariyesamāno    sutavā    ariyasāvako
Tīhi ṭhānehi sammā paṭipajjati kāyena vācāya manasā.
     [360]   Seyyathāpi   bhikkhave   puriso   ādittaṃ  tiṇukkaṃ  sukkhe
tiṇadāye   nikkhipeyya   tamenaṃ   hatthehi   ca   pādehi   ca  khippameva
nibbāpeyya    evañhi   bhikkhave   ye   tiṇakaṭṭhanissitā   pāṇā   te
na   anayabyasanaṃ   āpajjeyyuṃ   evameva   kho  bhikkhave  yo  hi  koci
samaṇo    vā    brāhmaṇo    vā    uppannaṃ    visamagataṃ   akusalasaññaṃ
khippameva    pajahati    vinodeti   byantīkaroti   anabhāvaṃ   gameti   so
diṭṭheva   dhamme   sukhaṃ   viharati  avighātaṃ  anupāyāsaṃ  apariḷāhaṃ  kāyassa
bhedā paraṃ maraṇā sugati paṭikaṅkhāti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 181-184. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=355&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=355&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=355&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=355&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=355              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3409              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3409              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :