ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [329]  Sāvatthiyaṃ  viharati  ...  tatra  kho bhagavā ... Seyyathāpi
bhikkhave   himavā   pabbatarājā  parikkhayaṃ  pariyādānaṃ  gaccheyya  ṭhapetvā
satta   sāsapamattiyo   pāsāṇasakkharā  .  taṃ  kiṃ  maññatha  bhikkhave  katamaṃ
nu   kho   bahutaraṃ   yaṃ  vā  himavato  pabbatarājassa  parikkhīṇaṃ  pariyādinnaṃ
yā   vā  satta  sāsapamattiyo  pāsāṇasakkharā  avasiṭṭhāti  .  etadeva
bhante   bahutaraṃ   himavato   pabbatarājassa   yadidaṃ   parikkhīṇaṃ   pariyādinnaṃ
appamattikā    satta   sāsapamattiyo   pāsāṇasakkharā   avasiṭṭhā   neva
Satimaṃ   kalaṃ   upenti   na   sahassimaṃ  kalaṃ  upenti  na  satasahassimaṃ  kalaṃ
upenti    himavato    pabbatarājassa    parikkhīṇaṃ   pariyādinnaṃ   upanidhāya
satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhāti.
     [330]   Evameva   kho   bhikkhave  ariyasāvakassa  diṭṭhisampannassa
puggalassa   abhisametāvino   etadeva   bahutaraṃ   dukkhaṃ   yadidaṃ   parikkhīṇaṃ
pariyādinnaṃ    appamattakaṃ    avasiṭṭhaṃ   neva   satimaṃ   kalaṃ   upeti   na
sahassimaṃ   kalaṃ   upeti   na   satasahassimaṃ  kalaṃ  upeti  purimaṃ  dukkhakkhandhaṃ
parikkhīṇaṃ   pariyādinnaṃ   upanidhāya   yadidaṃ   sattakkhattuparamatā   .   evaṃ
mahatthiyo  kho  bhikkhave  dhammābhisamayo evaṃ mahatthiyo dhammacakkhupaṭilābhoti.
Dasamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 167-168. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=329&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=329&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=329&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=329&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=329              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :