ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [263]   Ekaṃ   samayaṃ   āyasmā   ca  sārīputto  āyasmā  ca
mahākoṭṭhito   1-   bārāṇasiyaṃ   viharanti  isipatane  migadāye  .  atha
kho    āyasmā    mahākoṭṭhito   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito
yenāyasmā    sārīputto    tenupasaṅkami    upasaṅkamitvā    āyasmatā
sārīputtena   saddhiṃ   sammodi   sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ nisīdi.
     [264]    Ekamantaṃ    nisinno   kho   āyasmā   mahākoṭṭhito
@Footnote: 1 Ma. mahākoṭṭhiko.
Āyasmantaṃ  sārīputtaṃ  etadavoca  kiṃ  nu  kho  āvuso  sārīputtaṃ  sayaṃkataṃ
jarāmaraṇaṃ     parakataṃ    jarāmaraṇaṃ    sayaṃkatañca    parakatañca    jarāmaraṇaṃ
udāhu   asayaṃkāraṃ   aparakāraṃ   adhicca   samuppannaṃ   jarāmaraṇanti  .  na
kho    āvuso   koṭṭhita   sayaṃkataṃ   jarāmaraṇaṃ   na   parakataṃ   jarāmaraṇaṃ
na    sayaṃkatañca    parakatañca    jarāmaraṇaṃ   nāpi   asayaṃkāraṃ   aparakāraṃ
adhicca samuppannaṃ jarāmaraṇaṃ apica jātipaccayā jarāmaraṇanti.
     {264.1}  Kiṃ  nu  kho  āvuso  sārīputta  sayaṃkatā  jāti parakatā
jāti   sayaṃkatā  ca  parakatā  ca  jāti  udāhu  asayaṃkāraṃ  aparakāraṃ  1-
adhicca   samuppannā   jātīti   .   na   kho  āvuso  koṭṭhita  sayaṃkatā
jāti   na   parakatā   jāti   na  sayaṃkatā  ca  parakatā  ca  jāti  nāpi
asayaṃkāraṃ    aparakāraṃ   adhicca   samuppannā   jāti   apica   bhavapaccayā
jātīti.
     {264.2}  Kiṃ  nu  kho  āvuso  sārīputta  sayaṃkato  bhavo  .pe.
Sayaṃkataṃ  upādānaṃ  ...  sayaṃkatā taṇhā ... Sayaṃkatā vedanā ... Sayaṃkato
phasso   ...  sayaṃkataṃ  saḷāyatanaṃ  ...  sayaṃkataṃ  nāmarūpaṃ  parakataṃ  nāmarūpaṃ
sayaṃkatañca   parakatañca   nāmarūpaṃ   udāhu   asayaṃkāraṃ   aparakāraṃ   adhicca
samuppannaṃ   nāmarūpanti   .   na  kho  āvuso  koṭṭhita  sayaṃkataṃ  nāmarūpaṃ
na   parakataṃ   nāmarūpaṃ  na  sayaṃkatañca  parakatañca  nāmarūpaṃ  nāpi  asayaṃkāraṃ
aparakāraṃ     adhicca    samuppannaṃ    nāmarūpaṃ    apica    viññāṇapaccayā
nāmarūpanti.
     {264.3}   Kiṃ   nu   kho   āvuso   sārīputta  sayaṃkataṃ  viññāṇaṃ
parakataṃ        viññāṇaṃ       sayaṃkatañca       parakatañca       viññāṇaṃ
@Footnote: 1 Ma. asayaṃkārā aparaṃkārā.
Udāhu   asayaṃkāraṃ   aparakāraṃ   adhicca   samuppannaṃ   viññāṇanti   .  na
kho   āvuso   koṭṭhita   sayaṃkataṃ   viññāṇaṃ   na   parakataṃ   viññāṇaṃ  na
sayaṃkatañca    parakatañca   viññāṇaṃ   nāpi   asayaṃkāraṃ   aparakāraṃ   adhicca
samuppannaṃ viññāṇaṃ apica nāmarūpapaccayā viññāṇanti.
     [265]   Idāneva   kho   mayaṃ   āyasmato  sārīputtassa  bhāsitaṃ
evaṃ   ājānāma   na   kho   āvuso   koṭṭhita   sayaṃkataṃ  nāmarūpaṃ  na
parakataṃ   nāmarūpaṃ   na   sayaṃkatañca   parakatañca   nāmarūpaṃ  nāpi  asayaṃkāraṃ
aparakāraṃ     adhicca    samuppannaṃ    nāmarūpaṃ    apica    viññāṇapaccayā
nāmarūpanti.
     {265.1}   Idāneva   pana  mayaṃ  āyasmato  sārīputtassa  bhāsitaṃ
evaṃ    ājānāma    na   kho   āvuso   koṭṭhita   sayaṃkataṃ   viññāṇaṃ
na    1-    parakataṃ    viññāṇaṃ    na   sayaṃkatañca   parakatañca   viññāṇaṃ
nāpi    asayaṃkāraṃ    aparakāraṃ    adhicca    samuppannaṃ   viññāṇaṃ   apica
nāmarūpapaccayā    viññāṇanti    .    yathākathaṃ    panāvuso    sārīputta
imassa bhāsitassa attho daṭṭhabboti.
     [266]    Tenahāvuso   upamante   karissāmi   upamāyapidhekacce
viññū   purisā   bhāsitassa   atthaṃ   ājānanti   .  seyyathāpi  āvuso
dve    naḷakalāpiyo   aññamaññaṃ   nissāya   tiṭṭheyyuṃ   evameva   kho
āvuso     nāmarūpapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmarūpaṃ
nāmarūpapaccayā     saḷāyatanaṃ     saḷāyatanapaccayā     phasso     .pe.
Evametassa   kevalassa   dukkhakkhandhassa   samudayo   hoti   .  tāsañce
@Footnote: 1 Yu. nasaddo natthi.
Āvuso     naḷakalāpīnaṃ     ekaṃ    apakaḍḍheyya    ekā    papateyya
aparañce   apakaḍḍheyya   aparā   papateyya  .  evameva  kho  āvuso
nāmarūpanirodhā     viññāṇanirodho     viññāṇanirodhā     nāmarūpanirodho
nāmarūpanirodhā     saḷāyatananirodho     saḷāyatananirodhā     phassanirodho
.pe. Evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
     [267]   Acchariyaṃ   āvuso  sārīputta  abbhūtaṃ  āvuso  sārīputta
yāva    subhāsitañcidaṃ    āyasmatā    sārīputtena   idañca   pana   mayaṃ
āyasmato   sārīputtassa   subhāsitaṃ  imehi  chattiṃsāya  vatthūhi  anumodāma
jarāmaraṇassa    ce   āvuso   bhikkhu   nibbidāya   virāgāya   nirodhāya
dhammaṃ   deseti   dhammakathiko   bhikkhūti   alaṃ   vacanāya   .  jarāmaraṇassa
ce   āvuso   bhikkhu   nibbidāya   virāgāya  nirodhāya  paṭipanno  hoti
dhammānudhammapaṭipanno    bhikkhūti   alaṃ   vacanāya   .   jarāmaraṇassa   ce
āvuso   bhikkhu   nibbidā   virāgā   nirodhā  anupādā  vimutto  hoti
diṭṭhadhammanibbānappatto   bhikkhūti   alaṃ  vacanāya  .  jātiyā  ce  .pe.
Bhavassa  ce  ...  upādānassa  ce  ...  taṇhāya  ce  ... Vedanāya
ce  ...  phassassa  ce  ...  saḷāyatanassa ce ... Nāmarūpassa ce ...
Viññāṇassa  ce  ...  saṅkhārānañce  ...  avijjāya  ce āvuso bhikkhu
nibbidāya   virāgāya   nirodhāya   dhammaṃ   deseti   dhammakathiko   bhikkhūti
alaṃ   vacanāya   .   avijjāya  ce  āvuso  bhikkhu  nibbidāya  virāgāya
nirodhāya    paṭipanno    hoti    dhammānudhammapaṭipanno    bhikkhūti    alaṃ
Vacanāya   .   avijjāya  ce  āvuso  bhikkhu  nibbidā  virāgā  nirodhā
anupādā    vimutto    hoti    diṭṭhadhammanibbānappatto    bhikkhūti   alaṃ
vacanāyāti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 136-140. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=263&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=263&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=263&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=263&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=263              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3093              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3093              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :