ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [194]   Taṃ   kiṃ  maññatha  bhikkhave  api  nu  kho  khīṇāsavo  bhikkhu
puññābhisaṅkhāraṃ   vā   abhisaṅkhareyya  apuññābhisaṅkhāraṃ  vā  abhisaṅkhareyya
aneñjābhisaṅkhāraṃ  vā  abhisaṅkhareyyāti  .  no  hetaṃ  bhante. Sabbaso
Vā   pana   saṅkhāresu   asati   saṅkhāranirodhā   api  nu  kho  viññāṇaṃ
paññāyethāti   .   no  hetaṃ  bhante  .  sabbaso  vā  pana  viññāṇe
asati   viññāṇanirodhā   api   nu   kho  nāmarūpaṃ  paññāyethāti  .  no
hetaṃ   bhante   .   sabbaso  vā  pana  nāmarūpe  asati  nāmarūpanirodhā
api  nu  kho  saḷāyatanaṃ  paññāyethāti  .  no  hetaṃ  bhante . Sabbaso
vā   pana   saḷāyatane   asati   saḷāyatananirodhā   api  nu  kho  phasso
paññāyethāti   .   no   hetaṃ   bhante  .  sabbaso  vā  pana  phasse
asati   phassanirodhā  api  nu  kho  vedanā  paññāyethāti  .  no  hetaṃ
bhante   .   sabbaso   vā   pana  vedanāya  asati  vedanānirodhā  api
nu   kho   taṇhā   paññāyethāti   .   no  hetaṃ  bhante  .  sabbaso
vā   pana   taṇhāya   asati   taṇhānirodhā   api   nu   kho  upādānaṃ
paññāyethāti   .  no  hetaṃ  bhante  .  sabbaso  vā  pana  upādāne
asati   upādānanirodhā   api   nu   kho   bhavo  paññāyethāti  .  no
hetaṃ   bhante   .  sabbaso  vā  pana  bhave  asati  bhavanirodhā  api  nu
kho   jāti  paññāyethāti  .  no  hetaṃ  bhante  .  sabbaso  vā  pana
jātiyā   asati   jātinirodhā  api  nu  kho  jarāmaraṇaṃ  paññāyethāti .
No hetaṃ bhante.



             The Pali Tipitaka in Roman Character Volume 16 page 100-101. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=194&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=194&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=194&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=194&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=194              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1937              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1937              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :