ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [183]  Sāvatthiyaṃ  viharati  ...  tatra kho ... Na bhikkhave sutavato
ariyasāvakassa   evaṃ   hoti   kiṃ   nu   kho   kismiṃ   sati   kiṃ   hoti
kissuppādā    kiṃ   uppajjati   kismiṃ   sati   saṅkhārā   honti   kismiṃ
sati    viññāṇaṃ    hoti    kismiṃ   sati   nāmarūpaṃ   hoti   kismiṃ   sati
saḷāyatanaṃ   hoti   kismiṃ   sati   phasso   hoti   kismiṃ   sati   vedanā
hoti    kismiṃ    sati   taṇhā   hoti   kismiṃ   sati   upādānaṃ   hoti
kismiṃ    sati   bhavo   hoti   kismiṃ   sati   jāti   hoti   kismiṃ   sati
jarāmaraṇaṃ hotīti.
     [184]   Atha  kho  bhikkhave  sutavato  ariyasāvakassa  aparappaccayā
ñāṇamevettha    hoti    imasmiṃ    sati    idaṃ    hoti   imassuppādā
idaṃ   uppajjati   avijjāya   sati   saṅkhārā   honti   saṅkhāresu  sati
viññāṇaṃ    hoti    viññāṇe   sati   nāmarūpaṃ   hoti   nāmarūpe   sati
saḷāyatanaṃ   hoti   saḷāyatane   sati  phasso  hoti  phasse  sati  vedanā
Hoti   vedanāya   sati   taṇhā   hoti   taṇhāya  sati  upādānaṃ  hoti
upādāne   sati   bhavo   hoti   bhave  sati  jāti  hoti  jātiyā  sati
jarāmaraṇaṃ hotīti. So evaṃ pajānāti evamayaṃ loko samudayatīti.
     [185]   Na   bhikkhave   sutavato   ariyasāvakassa  evaṃ  hoti  kiṃ
nu   kho   kismiṃ   asati   kiṃ   na   hoti   kissa  nirodhā  kiṃ  nirujjhati
kismiṃ   asati   saṅkhārā   na   honti   kismiṃ  asati  viññāṇaṃ  na  hoti
kismiṃ   asati   nāmarūpaṃ   na   hoti   kismiṃ   asati  saḷāyatanaṃ  na  hoti
kismiṃ   asati   phasso   na   hoti   kismiṃ   asati   vedanā   na  hoti
kismiṃ   asati   taṇhā   na   hoti  .pe.  upādānaṃ  ...  bhavo  ...
Jāti ... Kismiṃ asati jarāmaraṇaṃ na hotīti.
     [186]   Atha  kho  bhikkhave  sutavato  ariyasāvakassa  aparappaccayā
ñāṇamevettha   hoti   imasmiṃ   asati   idaṃ   na  hoti  imassa  nirodhā
idaṃ   nirujjhati   avijjāya   asati   saṅkhārā   na   honti   saṅkhāresu
asati    viññāṇaṃ   na   hoti   viññāṇe   asati   nāmarūpaṃ   na   hoti
nāmarūpe   asati   saḷāyatanaṃ  na  hoti  .pe.  jātiyā  asati  jarāmaraṇaṃ
na hotīti. So evaṃ pajānāti evamayaṃ loko nirujjhatīti.
     [187]  Yato  kho  bhikkhave  ariyasāvako  evaṃ  lokassa samudayañca
atthaṅgamañca   yathābhūtaṃ   pajānāti  .  ayaṃ  vuccati  bhikkhave  ariyasāvako
diṭṭhisampanno   itipi   dassanasampanno   itipi   āgato   imaṃ   saddhammaṃ
itipi   passati   imaṃ   saddhammaṃ   itipi   sekkhena  ñāṇena  samannāgato
Itipi   sekkhāya   vijjāya   samannāgato   itipi   dhammasotaṃ  samāpanno
itipi    ariyo   nibbedhikapañño   itipi   amatadvāraṃ   āhacca   tiṭṭhati
itipīti. Dasamaṃ.
                     Gahapativaggo pañcamo.
                        Tassa uddānaṃ
         dve pañcaverabhayā vuttā     dukkhaṃ loko ca ñātikaṃ
         aññataraṃ jāṇussoṇi ca      lokāyatikena aṭṭhamaṃ
         dve ariyasāvakā vuttā        vaggo tena pavuccatīti.
                       ----------



             The Pali Tipitaka in Roman Character Volume 16 page 94-96. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=183&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=183&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=183&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=183&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=183              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1932              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1932              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :