ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                Dutiyaṃ dubbaṇṇiyasuttaṃ
     [946]   Sāvatthīnidānaṃ   .   bhūtapubbaṃ  bhikkhave  aññataro  yakkho
dubbaṇṇo    okoṭimako   sakkassa   devānamindassa   āsane   nisinno
ahosi   .   tatra   sudaṃ  bhikkhave  devā  tāvatiṃsā  ujjhāyanti  khīyanti
vipācenti   acchariyaṃ  vata  bho  abbhūtaṃ  vata  bho  ayaṃ  yakkho  dubbaṇṇo
okoṭimako    sakkassa    devānamindassa    āsane    nisinnoti   .
@Footnote: 1 Ma. Yu. chetvā. sabbattha evaṃ ñātabbaṃ. 2 Ma. kissassu.
Yathā  yathā  kho  bhikkhave  devā  tāvatiṃsā  ujjhāyanti khīyanti vipācenti
tathā   tathā   so   yakkho   abhirūpataro   ceva  hoti  dassanīyataro  ca
pāsādikataro ca.
     [947]  Atha  kho bhikkhave devā tāvatiṃsā yena sakko devānamindo
tenupasaṅkamiṃsu     upasaṅkamitvā     sakkaṃ     devānamindaṃ    etadavocuṃ
idha   te   mārisa   aññataro   yakkho  dubbaṇṇo  okoṭimako  tumhākaṃ
āsane   nisinno   .  tatra  sudaṃ  mārisa  devā  tāvatiṃsā  ujjhāyanti
khīyanti   vipācenti   acchariyaṃ   vata  bho  abbhūtaṃ  vata  bho  ayaṃ  yakkho
dubbaṇṇo      okoṭimako     sakkassa     devānamindassa     āsane
nisinnoti   yathā   yathā   kho   mārisa   devā   tāvatiṃsā  ujjhāyanti
khīyanti   vipācenti   tathā   tathā  so  yakkho  abhirūpataro  ceva  hoti
dassanīyataro   ca   pāsādikataro  cāti  so  hi  nūna  mārisa  kodhabhakkho
yakkho bhavissatīti.
     [948]  Atha  kho  bhikkhave sakko devānamindo yena so kodhabhakkho
yakkho    tenupasaṅkami    upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā
dakkhiṇajānumaṇḍalaṃ    paṭhaviyaṃ    nihatvā    1-   yena   so   kodhabhakkho
yakkho    tenañjalimpaṇāmetvā    tikkhattuṃ    nāmaṃ   sāveti   sakvāhaṃ
mārisa   devānamindo   ...  sakvāhaṃ  mārisa  devānamindoti  .  yathā
yathā  kho  bhikkhave  sakko  devānamindo  nāmaṃ  sāveti  tathā tathā so
yakkho   dubbaṇṇataro   ceva   ahosi   okoṭimakataro   ca  dubbaṇṇataro
@Footnote: 1 Po. nihacca. Ma. Yu. nihantvā.
Ceva hutvā okoṭimakataro ca tatthevantaradhāyi.
     [949]   Atha  kho  bhikkhave  sakko  devānamindo  sake  āsane
nisīditvā  deve  tāvatiṃse  anunayamāno  tāyaṃ  velāyaṃ  imā  gāthāyo
abhāsi
               na sūpahatacittomhi            nāvaṭṭena suvānayo
               na vo cirāhaṃ kujjhāmi          kodho mayi nāvatiṭṭhati
               kuddhāhaṃ na pharusaṃ brūmi         na ca dhammāni kittaye
               sanniggaṇhāmi attānaṃ      sampassaṃ atthamattanoti.



             The Pali Tipitaka in Roman Character Volume 15 page 348-350. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=946&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=946&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=946&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=946&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=946              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8683              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8683              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :