ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                Dasamaṃ samuddakasuttaṃ
     [899]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho .pe.
     [900]   Bhagavā   etadavoca  bhūtapubbaṃ  bhikkhave  sambahulā  isayo
sīlavanto   kalyāṇadhammā   samuddatīre   paṇṇakuṭīsu   sammanti   .   tena
kho   pana   samayena  bhikkhave  devāsurasaṅgāmo  samupabyūḷho  ahosi .
Atha   kho   bhikkhave  tesaṃ  isīnaṃ  sīlavantānaṃ  kalyāṇadhammānaṃ  etadahosi
dhammikā   kho   devā  adhammikā  asurā  siyāpi  naṃ  2-  asurato  bhayaṃ
yannūna     mayaṃ     sambaraṃ     asurindaṃ     upasaṅkamitvā    abhayadakkhiṇaṃ
yāceyyāmāti.
     [901]   Atha  kho  bhikkhave  te  isayo  sīlavanto  kalyāṇadhammā
@Footnote: 1 Po. Ma. Yu. gacchatu. 2 Ma. no.
Seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā  bāhaṃ  pasāreyya
pasāritaṃ   vā   bāhaṃ   sammiñjeyya   evameva   samuddatīre   paṇṇakuṭīsu
antarahitā   sambarassa   asurindassa   sammukhe   pāturahesuṃ  .  atha  kho
bhikkhave    te    isayo   sīlavanto   kalyāṇadhammā   sambaraṃ   asurindaṃ
gāthāya ajjhabhāsiṃsu
               isayo sambaraṃ pattā             yācanti abhayadakkhiṇaṃ
               kāmaṃ karosi 1- te dātuṃ         bhayassa abhayassa vāti.
     [902] Isīnaṃ abhayaṃ natthi                   duṭṭhānaṃ sakkasevinaṃ
               abhayaṃ yācamānānaṃ                 bhayameva dadāmi voti.
     [903] Abhayaṃ yācamānānaṃ                  bhayameva dadāsi no
               paṭiggaṇhāma te ekaṃ 2-      abhayaṃ 3- hotu te bhayaṃ
               yādisaṃ labhate 4- bījaṃ             tādisaṃ labhate 5- phalaṃ
               kalyāṇakārī kalyāṇaṃ           pāpakārī ca pāpakaṃ
               pavuttaṃ tāta 6- te bījaṃ         phalaṃ paccanubhossasīti.
Atha   kho   bhikkhave   te   isayo   sīlavanto   kalyāṇadhammā   sambaraṃ
asurindaṃ   abhisapetvā   7-  seyyathāpi  nāma  balavā  puriso  sammiñjitaṃ
vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ  sammiñjeyya  evameva
sambarassa    asurindassa    sammukhe   antarahitā   samuddatīre   paṇṇakuṭīsu
pāturahesuṃ.
@Footnote: 1 Ma. karohi. 2 Ma. Yu. etaṃ. 3 Ma. Yu. akkhayaṃ. 4 Ma. vapate.
@5 Ma. Yu. harate. Yu. vappate. 6 vappate. 7 Ma. abhisapitvā.
     [904]  Atha  kho  bhikkhave  sambaro asurindo tehi isīhi sīlavantehi
kalyāṇadhammehi abhisapito rattiyā sudaṃ tikkhattuṃ ubbijjatīti.
                                    Paṭhamo vaggo.
                                      Tassuddānaṃ
               suvīraṃ susimañceva                   dhajaggaṃ vepacittino
               subhāsitaṃ jayañceva                 kulāvakaṃ nadubbhiyaṃ
               virocanaasurindo                 isayo araññakañceva
               isayo ca samuddakāti.
                                     -------------



             The Pali Tipitaka in Roman Character Volume 15 page 332-334. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=899&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=899&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=899&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=899&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=899              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8489              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8489              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :